SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ तुरक्षरकाण्ड नानालिङ्गाध्यायः । कन्याकुब्जाख्यनगरे कन्यायां तु स्त्रियामियम् । प्रौढायां किञ्चिदत्रापि समासादिकमुन्नयेत् ॥ ४७३ ॥ महत्तरी तु स्त्री राज्ञो या वृद्धा परिचारिका । आशीःस्वस्त्ययनाभिज्ञा तस्यां त्रिस्तु बृहत्तरे || ४७४ ॥ पुमान् * मधुरिकः प्रोक्तो जीवकाहयभेषजे । शालेयाख्ये शीतशिंवे स्त्रियां मधुरिका मता ॥ ४७९ ।। मधूलकस्तु गिरिजे मधूकांस्यतरौ पुमान् । मधूकपुष्पविहितसुरायां तु मधूलिका ॥ १७६ ॥ स्त्री भूर्वायां च कश्चित् तु तां यष्टिमधुकेऽभ्यैधात् । मधुच्छदस्तुना वृक्षे विकङ्कत इति श्रुते ॥ ४७७ ॥ अत्रापि पूर्ववत् सादि स्त्रियां तु स्यान्मधुत्रता । इत्याहुः श्वेतगुञ्जायां ना फलाध्यक्षपादपे ॥ ४७८ ॥ अत्रापि पूर्ववत् सादि पुल्लिङ्गस्तु मयूरकः । फणिर्जकविशेपे स्यात् सुगन्धौ यस्य चापरम् ॥ ४७९ ॥ 6 मञ्जीरक इति प्राहुर्नामधेयं विचक्षणाः । अपामार्ग च नप् तु स्यात् तुत्थानमिति श्रुते ॥ ४८० ॥ अञ्जने मदमत्तस्तु धुर्धरेऽस्त्री पुरे पुमान् । • मदेन मते त्रि स्त्री तु मदयन्ती प्रकीर्तिता ॥ ४८१ ॥ मल्लिकायां त्रिषु त्वेष मदयन्तः प्रयोजके । S मद्रीत्यां (!) मण्डयन्तस्तु पुमानादर्श ओदने || ४८२ ॥ त्रिस्तु प्रसाधके वित्तप्रालेऽप्यर्थमयेऽत्र च । स्त्र्यर्थे स्यान्मण्डयन्तीति मण्डलाग्रः पुनर्नरि ॥ ४८३ ॥ १. 'शीले त्रि' क. ह. च. पाठः। २. दू. ग. पाठः, ३. यशात् क ग व पाठः 'ने' क. ग. न. पा. * 'मधुकः शुद्धस्व अवर 'नायतेः' इति स्यन् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy