________________
नानााणवसंक्षेप भेषजे पिप्पलीमूलसंज्ञे स्यादपरे पुनः । आहुः शुक्लवचायां तां वचामाने परे विदुः ॥ १८६५ ॥ शयां चाय षडश्रा स्त्री स्यादागलकपादपे । प्रसिद्ध चापि शार्णाष्ठादासीप्रभृतिभिः पदैः ॥ १८६६ ॥ स्थाव(रैः स्त्री रे त्रि) तु षट्कोणे पाडवस्तु पुमानयम् । गतिप्रभेदे स्मादम्लमधुरोन्मिश्रिते रसे ॥ १८६७ ॥ . एतद्रससमायुक्तं यत् तत्रायं त्रिपु स्मृतः । पाण्मासी तु स्त्रियां श्राद्धे कर्तव्ये मासि सप्तमे ॥ १८६८ ॥ प्रेतस्य त्रि तु सम्बद्धे पण्मास्याः पाठिकं तु नम् । व्रतभेदे षष्ठकालभोजने च प्रवतेते ॥ १८६९ ॥ भेद्यवत् तु ऋतुर्हतषष्ठाहभववस्तुनि । सर्वज्ञो ना महादेवे बुद्धेऽप्यकेऽथ भेद्यवत् ॥ १८७० ॥ सर्ववेदिन्यथो पुंसि समयो नपि चापरे । सकेताचारसिद्धान्तकालेषु शपथे तथा ।। १८७१ ॥ क्रियाकारे चाजयस्तु ब्रूते निर्देशसम्पदोः । भाषायां च वयं त्येनं ब्रूमहे सङ्गमे गरि ॥ १८७२ ॥ सारस्तु प्रतिज्ञायां क्रियाकारे च नापदि । युद्धे विषे तु रभसः नीवं तु स्याच्छमीफले ॥ १८७३ ॥ सगरस्तु पुमान् पूर्वराजभेदे नपि त्वदः । व्योनि बिर्गरलेन स्यात् सहितेऽथ नृलिङ्गकः ॥ १८७४ ॥ सम्बाह्यः कुञ्जरे युद्धयोग्येऽश्रो भेद्यलिङ्गकः । । सन्नद्धव्ये स्पन्दनं तु क्ली किञ्चिन्चलनेऽथ ना ॥ १८७५ ॥
तिमिशाख्यद्रुमे क्ली तु स्यन्दनं सवणे जले । - रथे तु ना स्यन्दनी तु स्त्रीलिजा स्याद् ग्रहभ्रमे ॥ १८७६ ॥
१. 'षश्यां चा' ग: च. पाठः. २. 'J' . पाठः, ३. 'ने तथा' ग. पाठः,