SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ चतुरक्षरकाण्डे. नानालिङ्गाध्यायः। अरलिमात्रे लिङ्गादि पूर्ववत् स्यादिहापि च । ना तु देवमणि|टगलदेशसमुद्भवे ॥ २८७ ।। रोमावर्ते समासादि पूर्ववत् यादथं स्त्रियाम् । स्याद् देवसिन्धुर्गङ्गायां सगासाद्यत्र पूर्ववत् ॥ २८८ ।। अष्टाङ्गुलप्रमाणे तु पुल्लिङ्गः स्याद् धनुग्रहः । चापस्य ग्रहणे चाथ निहीतरि धन्वनः ।। २८९ ॥ चतुर्हस्तप्रमाणे तु धनुर्दण्डः पुमानयम् । पूर्ववत् स्यात् समासादि धर्मपाल तु खनके ।। २९० ॥ पुलिसः स्यात् समासादि पूर्ववेवात्र कल्पयेत् । विराब्वे स्याद् धनपती राजराजे तु पुंत्ययम् ।। २९१ ॥ धार्तराष्ट्र द्वयोश्चञ्चू चरणैरसितैः सिते । हसभेदेऽप्यपत्ये च धृतराष्ट्रस्य ना. पुनः ॥ २९२ ॥ नागराजे सुरे त्रिस्तु धृतराष्ट्रस्य योगिनि । धामार्गवस्त्वपामार्गे कोशातक्यां च पुंस्ययम् ॥ २९३ ॥ तत्प्रसूने तु शण्डः स्यात् पुंसि तु स्याद् धुरन्धरः। धवसंज्ञलुमे त्रिशु पूर्वहे स्यादथो पुमान् ॥ २९४ ॥ विन्यासभेदे वेश्मादेर्नन्यावर्तोऽपि नामभिः । तगरायैः प्रसिद्धे च पुष्पगुल्मे नपि त्वयम् ॥ २९५ ॥ तत्पुष्पे नन्दयन्तस्तु पुमान् राज्ञि स्त्रियां पुनः । नन्दयन्ती मृडान्यां स्यात् सुवर्णेऽपि सुखेडी च ॥ २९६ ॥ त्रि तु नन्दयितर्येष क्लीबे तु स्यानदीभवम् । लवणे सैन्धवाभिख्ये समासाद्यत्र पूर्ववत् ॥ २९७ ॥ नवनीतं तु शण्डे स्याद् घृतप्रकृतिवस्तुनि । अत्रापि पूर्ववत् सादि नमस्कारी पुनः स्त्रियाम् ॥ २९८ ॥ . .. . पाठ.. २. द. पाट
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy