________________
.
चतुरक्षरकान्डे पुलिाध्यायः। पाणिप्रकोष्ठसन्धौ च मणेर्बन्धेऽप्यथोदितः। मनोरथोऽभिलाषेऽन्यैर्वाञ्छितार्थे तथा परैः ॥९॥ महाकालस्तु किम्पाके हरे बाणासुरे तथा। शाश्वतः प्रमथेऽप्याह महाराजस्तु कीर्तितः ॥ ९७॥ (मान)खे। वैश्रवणे राज्ञि महत्यथ महाबुसः। यवे हायनसंज्ञे च धान्येऽथ स्यान्महामुनिः ॥ ९८ ॥ रुद्राक्षे च महाँ च मृत्युपुष्णस्तु मस्करे । इक्षौ चाथो मृगरिपुः सिंहे व्यानेऽप्यथोदितः ॥ ९९ ॥ मेघनादो मेघघोष इन्द्रजित्तण्डुलीययोः । वेणौ तु स्याद् यवफलस्तथा कुटजपादपे॥१००॥. महिषे स्याद् यमरथो यमस्य स्यन्दनेऽपि च । यादःपतिस्तु वरुणे समुद्रेऽथ युधिष्ठिरः ॥ १०१ ॥ धर्मपुत्रेऽपि शक्रेऽथ रत्नाकर इति ध्वनिः। रत्नानामाकरेऽम्भोधी रञ्जसानस्तु वारिदे ॥१०२॥ धर्मे च राजराजस्तु धनदे राजसत्तमे । तृणजातौ तु दात्रे च काले चापि लवाणकः ॥ १०३ ॥ लक्ष्मीपतिर्नुपे विप्णौ लोकपालस्तु राजनि । इन्द्रादौ वहिगर्भस्तु समुद्रे पादपेऽपि च ॥ १०४॥ वनद्रुमस्त्वगुरुणि वनस्थविटपिन्यपि । विषभेदे वत्सनाभो वृक्षभेदे चं दृश्यते ॥१०॥ व्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥१०६॥
१. 'प कभ्यते' क. रु. च. पाठः.
+ 'पुनर्भवः पाणिरुहो महाराज: पुनर्नवः' (पु. १७९. श्लो. ७६) इति वैजयन्ती।
28
-