________________
नानार्णवसंक्षेपे. व्यवच्छेदस्तु विज्ञेयो धनुषः शरमोक्षणे । न्यावर्तनायां चाय स्याद् व्यसनव्यतिषङ्गयोः ॥१०७॥ शेयो व्यतिकरोऽत्राह सज्जनः शब्दवित्तमः। व्याजप्रस्तावसम्पर्कायुक्ति(व्य ! ज्योतिकरध्वानः ॥ १०८॥ इत्येवमर्थि : त्र)शब्दार्था विविच्यन्तां मनीषिभिः । विनायको गणपठौ सुगतेऽथ विरोचनः॥ १०९॥ अर्केन्दुवहिण्वसुरराजेऽप्यथ विभीषणः। पुरन्दरे रावणस्य कनिष्ठेऽप्यथ कथ्यते ॥ ११०॥ विमलापो विरोधोक्तौ विप्रलम्भोपमर्दयोः। विपस्य भाषणे चाय विशेलिम इति ध्वनिः ॥ १११॥ चन्द्रे सूर्येऽप्यथो बिन्दुतन्त्र इत्यजयोऽपठीत् । चतुरङ्गे पाशके च विश्वगोता तु शार्जिणि ।। १.१२ ॥ शक्रेऽप्यथो विश्वकर्मा देववर्धकिसूर्ययोः। . अब्जजे वैजयन्त्याह विरिश्चोऽब्जज उच्यते ॥ ११३॥ विश्वेदेवास्तु सूर्येऽग्नौ वृकधूपध्वनिः पुनः। श्रीपिष्टाहयनिर्यासे निर्यासे कृत्रिमाह्वये ।। ११४॥ . वृषसानस्तु पुरुषे मृत्यौ भूमिधनेऽपि च। वेशवारः पिष्टमांसविशेष चाप्युपस्करे ॥ ११ ॥ शरवारिः शरमुखे पातक्यशरजीविनोः। शिशिम्बिष्टस्तु मेघे स्याद् भारद्वाजेऽप्यभाषत ॥ ११६॥
समूहे स्यात् समुदयः समरे च समुद्गमे । • समुदायस्तु युद्धे स्यात् समूहेऽथ समुच्छ्रयः ॥११७॥
१. '६ व्यकि' क.. च. पाठः, २. 'ज्ये' क. ग. च. पाठः. ३. 'स्वर्ग क... च. पाठ... ४. 'य' क.क. च. पाठ:. ५. 'विदुस्ताई' क. इ. च. पाठ:. ६. 'व'
ग. ह. पाठः. ७. 'दो' ग. पा. ८. 'वात्यक्य' ग. पाठ:. ९. 'क्ष्य क.. पाठः, ..... 'रि' क. च., 'रिम्बिरस्त क. पाठः.