________________
. चतुरक्षरकाण्डे पुल्लिङ्गाध्यायः।। उन्नतौ च विरोधे च समुनयपदं पुनः। समुत्क्षेपे समुदये पृष्ठस्थायिबलेऽपि च ॥ ११८ ॥ आचारे(नु तु)समारम्भः सम्यगारम्भणेऽपि च । (सा! सम्परायस्तु सङ्ग्रामे विपदुत्तरकालयोः ॥ ११९ ॥ सम्पयोगस्तु सुरतेऽप्यन्वयेऽप्यभिधीयते।
. संस्तुवानस्तु सोमे स्यान्महीं चापि होतरि ॥ १२० ॥ कश्चिदुद्गातरीत्याह संवत्सरपदं पुनः । .... अब्दमात्रेऽब्दभेदे च स्यात् तु संवसथध्वनिः ॥ १२१ ॥ प्रामे संवसने चाथ सत्यकारः करार्पणे । सत्याकृतौ चायो सर्पराजो राजिलभोगिनाम् ॥ १२२ ।। भेदेष्वेकत्र भेदेऽपि सर्पभुक्संज्ञभोगिनि । वासुको स्तनयित्नुस्तु मेघे मेघस्य गर्जिते ॥ १२३ ॥ सुयानो वत्सरा(जाजे)* प्रासादवसुदेवयोः । स्थूलोचयस्त्वसाकल्ये नागानां मध्यमे गते ॥ १२४॥ स्नेहपूरः क्षमायां स्यात् मेहस्यापि च पूरणे । सोमवल्कस्तु धवलखदिरे कट्फले तथा ।। १२५ ॥ हन्तकारस्तु भिक्षासु षोडशखपि भाषितः । प्रासमात्रौदनं भिक्षा हन्तशब्दकृतावपि ॥ १२६ ॥ हस्तिमल्लो गणपतौ महेन्द्रस्य च कुञ्जरे। .. हस्तिको रोचकाख्यकम्बले हस्तिनः श्रुतौ ।। १२७॥ निवारणार्थे शस्त्रस्य भटानां फलकान्तरे । हस्तिचारो गजत्रासहेतौ शरभसन्निभे ॥ १२८ ॥
1. 'संस्तवेऽप्य' ग. पाठ:. २. 'नाम्।' क. च. पाठ:. . ३. 'म' क. ङ. च. पाठः.
* 'सुगामुनो वत्मराजे प्रासादेऽप्रान्तरेऽच्युते' इति मेदिनी।