________________
. नानार्थार्णवसंमेपे शखभेदे हस्तिनच चारे स्यात् तु धनुर्भृताम् । हस्तावापः शरादाने न्यधनार्थेऽपि पाणिना ॥ १२९ ॥ आवापे धान्यबीजादेहराहरपदं पुनः। योग्याचार तथा प्राणवियोगावसरोत्यिते ॥ १३०॥ निःश्वासे हरिमन्यस्तु पीतमुद्रे हरेरपि । मन्येऽव हरिरोमः स्यात् पुरुइते विरिषने ॥ १३१ ।। हिमारातिस्तु विज्ञेयः पावके भास्करेऽपि च ॥ १३१३ ॥
इति चतुरभरकाण्डे पुलिशाध्यायः ।
अथ चतुरक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथो चतुःस्वरनपामध्यायो वर्णयिष्यते । अधिष्ठानं तु नगरे रथचक्रप्रभावयोः ॥१॥ अध्यासने चे कैश्मीरप्रसिद्धनगरान्तरे। कश्चित् त्वारोपणेऽप्याह व्यवस्थापन एव च ॥ २ ॥ अभ्याधानममिन्यासे वहयर्थ चेमसङ्घहे। अत्याहितं महामीत्यां प्राणानोंकाक्षिकर्मणि ॥३॥ *अवदातं कर्मणि स्यादितिवृत्तेऽवखण्डने। सज्जनस्त्वप्रधानेऽयो अरविन्दं जलेऽम्बुजे ॥४॥
अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा। - अपेस्त्रानं मृतनाने येन सातं च वारिणा ॥५॥
१. 'ये' क. . च. पाठः. २. 'तु' ङ. पाठः. ३. 'का' क. ङ. च. पाठः. ४. 'ना' ग. पाठः. ५. 'व' क. ग. च. पाठः.
* 'अपदानं कर्माण स्यादितिवृत्तऽवखण्डने' (पृ. २७३. श्लो. १) इति तु वैजयन्ती ।