________________
.. नानार्णवसोपे आरोहेऽपीत्यभाषिष्ट स्थाप्ये बीजेऽपि चाजयः । परिवारः परिजने प्रावारे खड़कोशके ॥ ८४ ॥ स्पाजामे परीवारः खड्डकोशे परिच्छदे । परिग्रहस्तु शपथे मूले परिजने तथा ॥ ८५ ॥ आदानपन्योरेन्द्रो राहुवत्रस्थयोरथ । वीणाया वादनोपाये निर्वादे परिवादवार ॥ ८ ॥ परिणाहो विशालत्वे परितो बधनेऽपि च । अथ प्रतिदिवाहि स्यादपराहेऽपि पठ्यते ॥ ८७ ॥ पाञ्चजन्यो हरेः शङ्ख शङ्खमात्रे हुताशने । पारिजातस्तु पश्चानामेकस्मिन् देवशाखिनाम् ॥ ८८ ॥... वृक्षभेदे च मन्दारपारिभद्रादिभिः पदैः। प्रसिद्धे पारिभद्रस्तु मन्दाराहयपादपे ॥४९॥ तद्भदे देवदारौ चाप्यथ पारस्करध्वनिः। देशभेदे तथानर्तनीवृस्थनगरान्तरे ॥९०॥ पादावर्तः पुनः पादस्यावर्तेऽप्यरघट्टके। माणनाथस्तु विज्ञेयो धर्मराजे तथा प्रिये ॥९१ ।। पाणिग्रहो विवाहे स्यात् पाणेश्च ग्रहणे तथा। सात् तु पुण्यजनो यातुधाने साधुजनेऽपि च ॥१२॥ पुरुभोजास्तु मेघे च गिरौ चाय पृथगजनः । मुखें नीचे तथा पोटगलस्तु नडसंज्ञके ॥९३॥ मानूपस्तम्बभेदे च काशसंज्ञे च कीर्तितः। ब्रह्मगर्भस्तु विज्ञेयश्चतुर्वक्रे च मन्मथे ॥९॥
यो मरुषको वृक्षभेदे मदनसंज्ञके । फणिर्जकास्यस्तम्बे च मणिबन्धध्वनिः पुनः ॥ ९५ ॥
१. स्वाक.प.पा. २. 'स्ये ग. पाठः १. 'प्या' ग. पा.