________________
. नानार्थार्णवसंक्षेपे सनाभिहिं सपिण्डेऽन्ये सोदर्येऽथागुलौ लियाम् । त्रि मिसहिते ना तु सरण्युर्वायुमेघयोः ॥ १९३१ ।। खी तु + + + + + + + + + + + + + + । स्वयम्भूस्तु विरिछे ना की स्वयम्भु विहायसि ॥ १९३२ ॥ सरस्वांस्तु समुद्रे ना नदे चाथ नपुंसकम् ।। धनञ्जयेन पठितमाकाशेऽथ स्त्रियामियम् ॥ १९३३ ॥ सरस्वती नदीभेदे नदीमात्रे च वाचि च । . गहायां गवि मेदिन्यां स्त्रीरले च वचस्यपि ॥ १९३४ ॥ तथा तृणलतास्तम्बे मत्स्याक्षीसंज्ञकेऽपि सा। मत्स्याक्षी चापि विज्ञेया ब्राझीति प्रथिता लता ॥ १९३५ ॥ भेपलिङ्गं तु रसिके रभसेन समीरितम् । सरोयुक्त च जानीयात् सत्ययुक्ते तु सत्यवत् ॥ १९३६ ॥ त्रिषु सत्यवती तु स्त्री वेदव्यासस्य मातरि । ब्रामीसंज्ञतृणस्तम्बेऽप्यथ सारा इत्ययम् ॥ १९३७ ॥ पुमान् शबलवणे स्याद् भेद्यलिङ्गं तु तद्वति । स्त्यर्थे तंत्रापि सारङ्गी द्वे तु चातकभृङ्गयोः ॥ १९३८ ॥ कुञ्जरे कृष्णसारख्यमगभेदे च ना पुनः । सारसो यामिनीनाथे क्लीबं तु सरसीरुहे ॥ १९३९ ॥ दे तु पुष्करसंज्ञे स्यात् पक्षिभेदेऽथ सात्त्विकम् । त्रिषु सत्त्वेन निवृत्ते सात्त्विकी तु स्त्रियामियम् ॥ १९४० ॥ नायवृत्तिविशेषाणां कैशिकीत्यादिसंज्ञिनाम् । वृत्तौ कस्यामपि द्वे तु सात्वतः* प+ + + + || १९४१ ॥ क्षत्रपूर्वकवैश्यायां वात्याजाते नरान्तरे । सत्त्वतश्च तथापत्ये बलभद्रे तु पुंस्ययम् ॥ १९४२ ॥
• 'पूजके हरेः' इति पूरणीयं स्यात् । तथा च वैजयन्ती 'सात्त्वतः पूजयेविष्णुमुलो भागवतब सः ।' (पृ. ८.. श्लो. १०५)