________________
२१७
व्यक्षरकाण्डे नानालिजाध्यायः । सापनं तु धने शेफे सिद्धावनुगतौ गतो। मारणे मृतसंस्कारेऽप्युपायेऽप्यर्थदापने ॥ १९४३ ॥ . सेनाले यातनायां च की स्यादपुमान् पुनः। निर्वर्तनायां मन्त्रादेरभीष्टफलदीकृतौ ॥ १९४४ ।। माधनं साधना चेति रूपद्वयमिह स्मरेत् । साहसं (तु ! त्व)लियां दण्डशलपर्यायके दमे ॥ १९४५ ॥ क्ली तु तत् स्याद् बलात्कारे वयं तु महे परम् । अतर्कितप्रवृत्तौ च साहसं क्लीत्यथाजयः ।। १९४६ ॥ कृतकार्ये त्रिरित्येवं साहसं तु नपुंसकम् । सहस्राणां समूहेऽथ त्रिः सहस्रवति स्मृतम् ॥ १९४७॥ .. सहस्रेण च निवृत्त एकाहतुषु त्रयम् । चतुषु पुंसि साहसः सामजस्तु द्वयोर्गजे ॥ १९४८ ॥ त्रि तु सामसमुद्भुते सावनस्तु पुमानयम् । संवत्सरविशेषे स्यात् षष्टित्रिशतवासरे ॥ १९४९ ॥ सवनस्य तु सम्बन्धिन्येष त्रिः सहिते तथा । अवनेनाथ सामुद्रमधिसम्बन्धिनि त्रिषु ॥ १९५० ॥ .. की देहलक्षणेऽथ त्रिः सावित्रः सवितुर्भवेत् । . सम्बन्धिनि स्त्रियां तु स्यात् सावित्री द्विजविश्रुते ॥ १९९१ ॥ विश्वामित्रेण दृष्टे स्यादृग्भेदेऽनाभिकाङलौ । सायकस्तु शरे खड़े वजे ना त्रिन्तु (घा ! सा)तरि ॥ १९५२ ॥ सारिका तु स्त्रियां काश्यवीणाशब्देन विश्रुते । वीणाभेदे त्रिषु त्वेष सारकः सतरि स्मृतः ॥ १९५३ ॥
-
• "काण्डवीणा कुवीणा च ढमारी किनरीनि च । सारिका कुखुणी चाथ" (पृ. १४६. श्लो. १२८) इति तु वैजयन्ती ।