SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१८ नानार्थावसंक्षेप तथा सारयितर्येष सारणी तु नियामियम् । मन्थे पद्यात्मके ना तु सारणो विरुणात्मजे ॥ १९५४ ॥ शरद्वायौ चापुमांस्तु सारणा सारिकर्मणि । स्थायुकस्तु त्रिषु स्थाखो ना तु प्रामाधिकारिणि ॥ १९५५ ॥ स्थापनी तु स्त्रियां पाठासंज्ञवल्ल्यामना पुनः । स्थापना स्थापयत्यर्थे त्रि तु तत्साधनेऽथ ना ॥ १९५९ ॥ (सित स्यात् सर्वपेच सिद्धार्थो बुद्धेऽर्थेन युतेऽ(च! न्य)वत् । सिताम्रम्तु स कर्पूरे ना की त्वने सिते स्मृतः ॥ १९५७ ॥ सिध्मला तु स्त्रिया मत्स्यविकृतौ रभसोदिता । कस्याश्चिदोषधावन्ये त्रि तु सिध्मवति स्मृतः ॥ १९५८ ॥ सिंहास्यस्त्वटरूपे ना सिंहस्य तु मुखे नपि । सलम्बत्दृषिभेदे ना तन्तुवाये पुनद्वयोः ॥ १९५९ ।। सिलिन्ध्रस्तु पुमान् वृक्षभेदे छत्राक एव च । छत्राके तु नपि प्राह रभसोऽथ द्वयोरयम् ॥ १९६० ॥ मत्स्यभेदे नपि त्वेतत् कदलीकुसुमे तथा । सिलिन्ध्रवृक्षप्रसवे स्त्री तु गण्डूपदीमृदि ।। १९६१ ।। स्त्रीमियस्तु पुमानाप्रपादपेऽशोकपादपे। की तयोः प्रसवे त्रिस्तु बहुव्रीहौ तथा भवेत् ॥ १९६२ ॥ स्त्रीणां प्रिये सीमिकेतु की वरुमीके तथा तरोः। शाखायां च द्वयोस्त्वेष विज्ञेयः सलिलक्रिमौ ॥ १९६३ ॥ 'सीद्गुण्डस्तु पुमान् स्नुयां मर्त्यजात्यन्तरे पुनः । पराजक्यां द्वयोर्जाते ब्राह्मणात् सीवनी पुनः ॥ १९६४ ॥ १. 'रावणात्म' ग. पाठः. २. 'ते भेदवत् ।' रु. च. पाठः. + 'सारणो राक्षमान्तरे' इति मेदिनी। * 'सीहुण्ड' इति त्वमरसिंहः ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy