________________
श्यक्षरकाण्डे नानालिकाध्यायः। तुल्यवर्णकमात्रे च संक्रमस्त्वस्त्रियामयम् । स्याद् दुर्गसञ्चरे ना तु पूर्वाधिष्ठितमाश्रयम् ॥ १९२१ ॥ उज्झित्वान्याश्रयप्राप्तौ शब्दशास्त्रविदामपि । गुणवृद्धिनिषेधस्य निगिते प्रत्यये तथा ॥ १९२२ ॥ अथात्र पठ्यते सद्भिः पुन्नपुंसकयोरयम् । सङ्गमो मेलके ना तु व्रतभेदे तपस्विनाम् ॥ १९२३ ॥ पञ्चरात्रं पयःपाने सङ्ग(मात) स्तु पुमानयम् । दिवसस्य विभक्तस्य चतु(थी धो)द्वितीयके ॥ १९२४ ॥ पञ्चरात्रपयःपानवतेऽथ मिलिते त्रिपुं। सङ्करोऽमिचटत्कारे सम्मार्जन्यवपुञ्जिते ॥ १९२५ ॥ सङ्कीर्णे सकरी तु स्त्री कन्याभेदे नृदूषिते । . सहर्षस्तु पुमान् वायौ त्रि स्पर्धनसमानयोः ॥ १९९६ ॥ सरणिस्तु पुमान् सूर्ये स्त्री त स्यात् पङ्क्तिमार्गयोः । सङ्घाते च सिरायां च संकृतिस्तु पुमानयम् ॥ १९२७ ॥ ऋषिभेदे द्वयोस्तु म्यात् तद्वंश्येपु स्त्रियां पुनः । पण्णवत्यक्षरे छन्दागदेऽपि द्वादशाक्षर ।। १९२८ ॥ क्ली त्वारण्यकसाग्नि म्यान म्वादारित्थेत्यचि स्थिते । समाधिस्नु पुमान् ध्याने नीवाक च ममर्थने ।। १९२९ ।।। प्राणियूते प्रतिज्ञायां तुल्यत्वे भेद्यवत् पुनः । सम आधिर्भवेद् यस्य तत्र स्यात् तु द्वयोरयम् । १९३० ॥ .
१. 'दोषे नृ' क. ङ, च. पाठः.
__• 'पञ्चरात्रं पयःपानं सहमः समतश्च सः' (पृ.९५. श्लो. १४७) इति, 'दिनादौ प्राहपूर्वाही ततः सातसावी' (पृ. २२. श्लो. ६४) इति च वैजयन्ती। + 'सहारी भुककन्यायाम्' इति तु हेमचन्द्रः, 'नवक्षितकन्यायो समारी पुनरुच्यते' इति मेदिनी च । 'सहर्षस्तु प्रमोदेऽपि स्पर्षायां व प्रभजने' इति तु मेदिनी, 'संहर्षः पवने मुदि । स्पर्षायां ' इति हेमचन्द्रव ।