________________
१६२
नानार्थार्णव संक्षेपे
मुक्तास्फोटेऽङ्कोलदलसंज्ञभेषजवस्तुनि । तिन्त्रिढ्यां तिन्त्रिडीकायाः फले दुर्नामिकाये ॥ ११९६ ॥ - जलजन्तौ च घोटानां रोमावर्तान्तरेऽपि च । सज्जनस्त्वपठीदेनामुन्माने कर्षसंज्ञके ॥ १३९७ ॥ - वैजयन्त्यां तु कर्षाख्यमानस्य द्विगुणेऽपठीत् । अक्षिरोगविशेषे च पुमांस्त्वृष्यन्तरे स्मृतः ॥ १३९८ ॥
सखाय आनिषीदेति पञ्चवर्गस्य दर्शके । शुभिस्तु नार्के यतिनि स्यादृषाविति कश्चन ॥ १३९९ ॥
द्वे तु विप्रे सुन्दरे तु व्यथ स्त्री शोषणे शुषिः । रन्ध्रे च ना तु धातौ स्याच्छुष्यतौ शुण्ठिवाक् तु ना ॥ १४०० ॥
धातौ स्याच्छुण्ठतौ स्त्री तु नागरे शुन्ध्युवाक् तु ना । सूर्येऽद्मावहनीत्यन्यः शकुनौ तु द्वयोरथ || १४०१ ॥ शुन्ध्यवोs स्त्रियः शूरः पुनर्वीरे त्रिषु द्वयोः । कुक्कुटे श्वेतशालौ तु पुमान् शुलं तु न स्त्रियाम् ॥ १४०२ ॥ रुग्भेदे शस्त्रभेदे च शूद्रवाक् तु द्वयोरियम् । तुर्यवर्णे सङ्करजेऽप्येतयोः पुनरर्थयोः ॥ १४०३ ॥
स्त्र्यर्थे शूद्राथ पुंयोगे शूद्री स्त्री भूम्नि तु स्मृता । धर्मोत्सर्गार्थरश्मीनां त्रिशत्याः प्रथमे शते ॥ १४०४ ॥ शूद्राः स्त्री रश्मिषु क्की तु रजते शुकवाक् पुनः । अस्त्री धान्यस्य सूक्ष्माग्रे शुङ्गानुक्रोशयोरथ ॥ १४०५ ॥ परिमाणान्तरे शूर्पमस्त्री द्रोणद्वयात्मके । सज्जनः पुनर हैनमर्धप्रस्थे तथैव सः ॥ १४०६ ॥
द्रोणाख्यपरिमाणस्य माने प्राह चतुर्गुणे ।
प्रस्फोटनक्रियायां च साधने भूषवाक् तु नपुं ॥ १8०७ ॥
१. 'ण्यां' ग. पाठः. २. 'णी' ग. पाठः.