SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ___ अक्षरकाण्डे नानालिङ्गाध्यायः। . ज्योत्स्नापक्षे श्वेतवर्णे त्रि तु तद्वति नब् जले । शुकस्तु कोरे द्वे क्ली तु स्थौणेयायभेपजे ॥ १३८४ ॥ ना तु व्यासमुनेः पुत्रे रावणानुचरेऽप्यथ । शुक्तं क्ली काञ्जिके कल्कजातावित्यपरे विदुः ॥ १३८५ ॥ यन्मस्त्वादि शुचौ भाण्डे सक्षौद्रगुडकालिके । त्रिरात्रं धान्यराशिस्थं तत्रापि त्रि तु पूतिताम् ॥ १३८६ ॥ आपन्ने परुषेऽम्ले चं शुल्कं त्वली महीपतेः । मार्गादिषु प्रदेथेऽर्थे विवाहाय वराद् धने ॥ १३८७ ॥ ग्राह्ये शुष्मं तु नए तोये संयोगवलयोरपि । कश्चित्तु पुंसि सवितर्यपि मारुतकालयोः ॥ १३८८ ॥ शुङ्गा त्रयी पल्लवस्य कोश्यां वृक्षस्य ना पुनः । ऋषिभेदेऽमुना प्रोक्तमधीते वेत्ति वापि यः ॥ १३८९ ॥ तत्राथ क्ली श्रुतं शाम्ने श्रवणाट्ये च कर्मणि । त्रिषु त्वाकर्णितेऽस्मात्तु वैजयन्त्यां पृथग् जगौ ॥ १३९० ॥ आकर्णितादवधृते क्लीनं शुद्धस्तु ना रवी । त्रि तु पूते केवले च क्ली तु शुद्धौ जले त्रि तु ॥ १३९१ ।। शुभ्रं दीप्तिमति स्याच शुओ शौक्लो तु पुंस्ययम् । शुण्ठो ना तृणभेदे स्यात् पशी पेश्यां च स त्रि तु ॥ १३९२ ॥ अल्पे स्त्रीपुंसयोस्तु स्याच्छोपणे शुष्णवाक् तु ना । अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदावयोः ।। १३९३ ॥ बले तु क्ली शुनस्तु द्वे शुनि वाया तु ना नपि । सुखेऽथ शुचिरीशाने सूर्ये चन्द्रेऽगिशौक्ल्ययोः ॥ १३९४ ॥ उपधाशुद्धसचिवे ग्रीष्मे चापाढमासि च । त्रि तु शुद्धेऽनुपहते शुक्ले शुक्तिः पुनः स्त्रियाम् ॥ १३९५ ॥
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy