________________
नानार्थार्णवसंक्षेपे परिव्राजि तथा वृक्षविशेषेऽश्मन्तकाह्वये । अथो शिखावति त्रि स्याद् द्वे कुक्कुटमयूरयोः ॥ १३७२ ॥ शीलमस्त्री स्वभावेऽपि सद्वृत्तेऽप्यथ शीतवाक् । क्लीबं जले च शैत्ये च त्रिस्तु तद्वति ना पुनः ॥ १३७५ ॥ श्लेष्मातके वेतसे च शीघ्रो ना मारुते त्रिषु । क्षिप्रे क्लीबं त्वसत्त्वे चेत्याहुरेकेऽथ शीरवाक् ॥ १३७४ ॥ द्वयोरजगरे स्त्री तु शीरा कार्यासिकाहये । स्तम्बे लताकुशे त्वेके शीरीत्याहुर्द्वयोः पुनः ॥ १३७५ ॥ शीर्वी न्यौ कृमौ चाथ मद्ये शीथुनूशण्डयोः । पक्कैरिक्षुरसैः सिद्धमद्यभेदेऽपि मन्वते ॥ १३७६ ॥ श्रीमांस्तु पुंसि गोविन्दे कुबेरे गृहकेतुषु । इट्चराख्यबलीवर्दे कदम्बतिलकाख्ययोः ॥ १३७७ ॥ वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु । शीवा त्वजगरे द्वे स्यात् सर्प इत्यपरे पुनः ॥ १३७८ ॥ सृगाल इत्यथ शुभं क्ली जले मङ्गले तथा । लमाच्च नवमे राशौ भेद्यलिङ्गं त्वतः परम् ॥ १३७९ ॥ । मञ्जुप्रशस्तयोश्चापि मङ्गलेन समन्विते । अायां तु शुभा स्त्री स्याच्छुक्लस्त्वर्कसितत्वयोः ॥ १३८० ॥ अध्वरे दक्षिणामावप्यमौ चन्द्रे च भार्गवे । ज्येष्ठमासे क्रतावंशौ यज्ञपात्रगृहान्तरे ॥ १३८१ ॥ ना द्वे द्विजे शिशौ चाथ क्ली जने धनपुण्ययोः। रेतस्यक्षिरुजाभेदे सामभेदे च काञ्चने ॥ १३८२ ।। त्रि तु मध्ये सिते चाथ धर्मसर्जनरश्मिषु । शतत्रये स्त्रियः शुक्राः शुक्रस्तु नरलिङ्गकः ॥ १३८३ ॥
१. 'डे' क. ख. पाठः. २. 'नृ' ङ., 'नृ' ख. ग. पाठः.