________________
अक्षरकाण्डे नानालिङ्गाध्यायः ।। शफः पुंसि च शण्डे च लागलागारे खुरे । महावीराख्यपात्रस्य परिग्रहणकाष्ठयोः ।। १३१३ ॥ पृथश्च यस्येत्य॒चि च गीतयोः सामगेदयोः । शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ १३१४ ॥ शवस्तु कुणपे न स्त्री जले तु की गतौ तु ना । शष्पं बालतृणे क्लीबं रूपे च भगवारत्वमुम् ।। १३१५ ॥ नरं वररुचिः प्राह शस्त्रं तु क्लीवमायुधे । अयस्य॒ङमन्त्रभेदेषु शंसायाः साधनेषु च ॥ १३१६ ॥ छुरिकायां तु शस्त्री स्त्री शल्कं तु शकले नपि । केचित्त्वात्तरसे प्राहुः शकले स्याच वल्कले ॥ १३१७ ॥ मुद्रे च त्रिषु त्वेष भीतौ पातरि चाप्यथ । शको ना पशुविष्ठायां देशभेदे जले तु नः ॥ १३१८ ॥ शका तु गवयाभिख्यपशुजातौ स्त्रियामियम् । शरः पुंसि शरद्वायौ क्षीरादेर्मुखबन्धने ॥ १३१९ ॥ इन्द्रसंज्ञतृणस्तम्बे हिंसामार्गणयोरपि । क्ली तु हीबेरंजलयोः शतं त्वस्त्री बहु यपि ॥ १३२० ॥ दशानां दशके चाथ शंस्यः शंस्ये त्रि ना पुनः । अमावाहवनीयाख्ये शर्वस्तु स्याच्छिवे पुमान् ॥ १३२१ ॥ शर्वाणी तु मृडान्यां स्त्री शक्तिस्त्वृप्यन्तरे पुमान् । स्त्री साङ्ख्यप्रकृतौ लक्ष्म्यां सामर्थ्य नीतिवेदिनाम् ॥ १३२२ ।। प्रसिद्धासु प्रभावादिजातासु स्यात् तिसृप्वपि । नैरुक्ताः कर्मणि प्राहुः शस्त्रभेदे तु सा द्विधा ॥ १३२३ ॥ शक्तिः शक्ती च तच्चापि शस्त्रं कासूरिते स्मृतम् । शत्रिस्तु कुञ्जरे क्रौञ्चसंज्ञपक्षिणि च द्वषोः ॥ १३२४॥
1. 'नी' ज. पाठः. २. 'स्मा' ख. पाठः, ३. 'श्रु' क.ख. F. पाठ:... "कि', 'ति' क. पाठः.