________________
ba
नानार्थार्णवसंक्षेपे
शद्रिस्तु पर्वते पुंसि द्वयोस्तु गजमेषयोः ।
शः शम्मौ चतुर्वक्रे पुमान् सङ्ख्यान्तरेऽपि च ॥ १३२५ ।। शतादिसङ्ख्यैानप्त्वस्य बाघार्थं लिङ्गमन्वशात् । शङ्कुः पुंसीति भगवांस्तच्च सङ्ख्यान्तरं विदुः ।। १३२६ ॥ कोटीनां लक्षमाचार्याः केचित् पुंशण्डयोः पुनः । कीले मेट्रेऽनभेदे च गोत्रे चान्ये तु मन्वते ॥ ११२७ ॥ वृक्षपत्रसिराजाले द्वे तु मार्जारहंसयोः । जलजन्तुप्रभेदे च राक्षसेऽथ नपुंसकम् ॥ १३२८ ॥ तमुत्यादिवर्गस्य तृतीये सामन्यथापरे । पुन्नपुंसकयोरेनमविशेषेण मन्वते ॥ १३२९ ॥ अप्राण्यर्थं तथा प्रह शङ्कुर प्राणिगोचरः । इत्यर्धर्चादिवर्गस्य वैजयन्त्यां प्रपञ्चने ॥ १३३० ॥ शस्तु नार्के खमे च द्वयोस्त्वजगरेऽथ ना ।
शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात् कपिञ्जले ॥ १३३१ ॥ शत्रुस्तु पुंस्यमित्रे स्याल्लग्नात् षष्ठे च राशिके । त्रि तु शातयितर्युक्तमिन्द्रशत्रुपदे यथा ॥ १३३२ ॥ शस्ता प्रजापतौ पुंसि चण्डाले तु द्वयोरिति ।
कश्चित् कश्चित्तु शस्ता स्यात् स्तोतरि त्रिषु ना पुनः ॥ १३३३ ॥ मित्रावरुणयोश्चेति पितरीति च मन्यते ।
शका तु हस्ते प्रन्थादौ पुंस्यथो शकरी स्त्रियाम् ॥ १३३४ ॥ नद्यां विद्युति काञ्च्यां च बाहौ छन्दोन्तरे तथा । षट्पञ्चाशत्स्वरे स्त्री तु शङ्खिनी स्थावरान्तरे ॥ १३३१ ॥ चौरपुष्पसमाख्येऽथ शङ्खी शङ्खवति त्रिषु ।
श्यामो ना हरिते वर्णे वर्णे कृष्णे तथा (र्बु !म्बु) दे ॥ १३३६ ॥
१. 'त्रि' स. ङ. पाठः. २. 'च' ग. पाठः. ३. 'थ' क. ५. 'म्बरे ख. ., 'म्बरी' क. घ. पाठः,
४. 'प्याङ, पाठः,