________________
यक्षरकाण्डे नानालिकाध्यायः ।
पीलट्ठमे च श्यामा तु निशीथिन्यां स्त्रियामियम् । पिप्पलीफलिनीविद्युत्पालिनीशारिबासु च ॥ १३३७ ॥ स्त्रीव्यञ्जनकृतायां च कन्यायां विहगान्तरे । पोतकीसंज्ञकेऽथ क्ली मरीचे व्योनि च त्रि तु ॥ १३१८॥ उक्तवर्णवतोः श्यावः पुनर्ना सवितुर्हये । वर्णे च कपिशे त्रिस्तु तद्वति त्रिस्तु शान्तवाक् ॥ १३३९ ॥ शामिते शान्तियुक्ते च ना तु स्यात् सुनिषण्णके । नाट्यस्थरसभेदे च क्ली तु *शान्ताथ सास्त्रियाम् ॥ १३४० ।। शाको हरितके पत्रपुष्पादिदशके तरोः । मूलपत्रकरीरामफलकाण्डाधिरूढकम् ॥ १३४१ ॥ त्वक् पुष्पं कवकं चेति शाकं दर्शविधं स्मृतम् । इत्युक्ते वृक्षभेदे तु ना पृथुच्छदसंज्ञके ॥ १३४२ ॥ अजयो द्वीपभेदेऽपि ब्रवीत्यस्य हनन्तरे।। शकटे च पुमांस्त्री तु शाकी शाके महत्यसौ ॥ १३४३ ॥ नानाजातीयशाकानां समाहार इतीतरे । शाणस्तु निकषे पुंसि स्यादुन्मानान्तरे तथा ॥ १३४४ ॥ चतुष्टये स माषाणां दाने शाणी तु सा स्त्रियाम् । गोणीसमाख्यावपने त्रि तु स्याच्छणयोगिनि ॥ १३४५ ॥ शादस्तु शष्पे पङ्के च शंदने खर्णबन्धयोः । ना त्रिस्तु शत्तरि शदसम्बन्धिनि च सा पुनः ॥ १३४६ ॥ गुणकारस्यै शीदाभिरित्युक्तेश्चिन्त्यतां गतिः । शाला तु गेहे गेहैकदेशे तु स्त्री तरोस्तथा ॥ १३४७॥
१. 'स्यात्' य. पाठः, २. 'दशने' क. ग. घ. १. पाठः. ३. 'स्तु' ग. पाठः. ४. 'दाशामि' क. ग. घ. पाठः. ५. 'के चि' क. घ. पाठः.
• 'शान्तावथास्त्रियाम्' इत्येव पाव्यं भाति । आनन्तर्य च स्कन्दपुराणे कौमारिकाः सणे १५. समाध्याये १६. १७. लोकयोरुकमनुसन्धेयम् ।