________________
चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
विम्बात्ये पूर्ववद् विद्यादवाप्यर्थादिकं बुधः
अथ किम्पुरुषो द्वे स्यात किन्नरे क्की तु भारतात् ॥ १७३ ॥ उत्तरेऽनन्तरे वर्षे हेमकूटापराहये ।
किकिदीविस्तु वा वर्ग हेतु नापाये संगे ॥ १७४ ॥ भीर शुक्ला विदायी स्त्री ना तु शृङ्गाटकाह्वये । कन्दार्थजलजस्तम्बे लिङ्गायत्रापि पूर्ववत् ॥ १७५ ॥
कुटन्नटस्तु ना गुण्डुरांजवृक्षे नपि त्वदः । गोनर्दसंज्ञके गुस्ताभेदे कुरर्नकः पुनः ।। १७९ ।। पुमानरुणझिण्यां स्थान पीतझिण्यां तथैव च । शोणाम्लानेच केचित तु पाडुः कुरवकेऽपि तम् ॥ १७७ ॥ क्लीबं त्वेषां भवेत् पुष्पें स्त्रियां तु स्यात् कुलत्र्थिका । कुलाल्यादिपदैः ख्याते भेषजे नृस्त्रियोः पुनः ॥ १७८ ॥
कुलत्थधान्ये द्वे तु स्याद् दर्शकिरणाभृताम् । एकत्र भेदेऽथ स्त्री स्यात् कुम्भका (रस्त्वरीत्य) यं ध्वनिः ॥ १७९ ॥ कुलत्थैकाख्येफ्ज्ये कुलाले तु द्वयोरथ । कुम्भीनसः सर्पमात्रे गोदेवरान्तरे ॥ १८० ॥
कुशीलवस्तु द्वे मर्त्यजातिभेदे यथावदत । वैदेहज्जनितेऽम्बष्ठयां लङ्घननादिना ॥ १८१ ॥ वर्तमाने नटानां च प्रसिद्धे चारणे तथा । कुशीसंज्ञायोविकारवे तु स्थान पुगानयम् ।। १८२ ॥ अथोत्पले कुवलयं क्ली समासादि पूर्ववत् । • कुशेशयं तु पद्मे की वासुदेवे तु पुंस्ययम् ॥ १८३ ॥ कुचन्दनोऽस्त्रियां पीतचन्दने रक्तचन्दने । कुकुटाक्षः पुमानल्पतुम्ब्यामर्थादि पूर्ववत् ॥ १८४ ॥
१. 'ग' च. पाठः. २. 'स्थि' ग. पाठ:. ३. 'स्थि' ग. पाठः . ४. 'ये' ङ. पाठः .