________________
चतुरक्षरकाण्डे मानालिसाध्यायः । । शेखरे कर्णपूरे चाप्यथ स्यादवहारवाक् । । पाहाख्ययादसि द्वे स्यात् त्रिषु चोरे पुमान् पुनः ॥ १६ ॥ निमन्त्रणोपनेतन्यद्रव्येऽवहरणेऽपि च । द्यूतयुद्धादि विश्रान्तादथ स्यादवगीतवाक् ॥ १७॥ निर्वादे की त्रिषु पुनर्मुहुईष्टेऽपि गर्हिते । अवलयं तनोर्मध्ये न स्त्री सके पुननिषु ॥ १८ ॥ अवसातस्तु पुंसि स्वाधीसंझजलाशये । खाते त्रिरतिमुक्तस्तु पुमांस्तिमिशपादपे ॥ १९ ॥ माधवी संज्ञकुसुमलतापां चाप्यथ त्रिपु। ... अतीव मुक्तेऽत्याकारस्त्वषिक्षेपे परे पुनः ॥ २० ॥ अवज्ञायां त्रिषु पुनरत्याकृतिनि नप् पुनः । कालिकेऽभिषवे चामिषुतं स्यात् त्वन्यलिङ्गकम् ॥ २१ ॥ कर्मण्यभिषवस्याथो अभिषिक्तपवं द्वयोः । क्षत्रियायां समुद्भूते ब्राह्मणाद् व्यभिचारतः ॥ २२ ॥ कृताभिषेके तु त्रि स्यादभिधानं तु पुन्नपोः । नाम्नि क्लीवं तु वचने बन्धने च स्त्रियां पुनः ॥ २३ ॥ अभिधानी पशो रज्जावभिप्लेवपदं पुनः । पुमानभिमुखप्लुत्यां यज्ञस्याहर्गणान्तरे. ॥ २४ ॥ त्रिः पुनः सेवकेऽथ स्यादनुदात्तः पुमान् स्वरे । निघाताख्ये तद्वति तु त्रिरुदात्तात् परंत्र च ॥ २५ ॥ अनुक्रोशः कृपायां ना स्यादनुक्रोशेनेऽपि च । क्ली तु सामान्तरेऽथ स्यादस्थिखादः शुनि द्वयोः ॥ २६ ॥ .
१. 'प' क. ग. क. पाठः.
२. 'प' क. ग. क. पा. ३. 'प्लुतप' ग. पाठ:.
। 'विश्रान्तावथ' इति स्यात् । 'भवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः।' इति हैमः । 'भवसातस्तु कीर्णः स्यादुरकीर्णश्च पुरी स्त्रियाम् ।' (पृ. १५४. श्लो. ४) इति तु वैजयन्ती ।