________________
मानार्थाणवसंक्षेप अस्त्रियां प्राष्ट्रमात्रेऽन्ये किशोरे त योरयम् । अकूपारस्तु नादित्ये समुद्रे कर्मराजि च ॥ ४ ॥ अकूपारा तु कस्याश्चित् पुत्र्यामगिरसः स्त्रियाम् । अनुरूपस्तु सदृशे स्मृतस्त्रिषु मनीषिभिः ॥ ५ ॥ स्याद् बहिष्पवमानस्य द्वितीये च तृचे पुमान् । ना त्वन्यथिष आदित्ये समुद्रे च सुखेऽपि च ॥६॥ क्षेत्रोऽन्यविषी तु खी षिव्या रजनावपि । द्वयोस्त्वनिमिषो देवे मत्स्ये त्रिस्त्वनिमेषके ॥ ७ ॥ अनिमेपो द्वयोदेवे मत्स्ये त्रिस्त्वनिमेषके । अविशेषस्त्ववेः शेषे विशेषादितरत्र च ॥ ८॥ ना यस्य न विशेषोऽस्ति तत्र स्याद् भेघलिगकः । अन्तरिक्ष तु गगने की सामोरुभयोरपि ॥९॥ वैरूपाष्टकवर्गस्य ये सामी उपरि स्थिते। वास्तुदेवविशेषे तु पुंसि स्यात् सर्वदक्षिणे ॥ १० ॥ कोष्ठे यो वर्तते प्रायैकोष्ठपङ्केहि वास्तुनः । की त्वमिशिखमानातं कुसुम्भे कुङ्कुमेऽपि च ॥ ११ ॥ स्त्रियां त्वमिशिखा शक्रपुष्पीति प्रथितौषधौ । लागलक्याहयायां च बहेनापि तवार्षिषि ॥ १२ ॥ अमिज्वाला पुनः बी स्याद् धातकीसंज्ञपादपे । स्त्रीपुंसयोस्तु वः स्याज्ज्वालेऽयो अनिगन्धवाक् ॥ १३॥ कणजीरणनामा स्यात् प्रसिद्ध सूक्ष्मनीरके । अमेर्गन्धे च पुंस्यमितुल्यगन्धे तु स त्रिषु ॥ १५ ॥ अमिहोत्रं त्वाहितामेनित्यहोमे नपुंसकम् । होमधेनौ त्वमिहोत्री स्व्यवसस्तु पुन्नफः ॥ १५ ॥
... 'ग' ग. पाठः. २.."धि' ग. पाठः. ३. 'के। अवि' ग. .. च. पाठः. ४. 'च्याक.च. पाठा