________________
चतुरसरकाडेमामालिनाप्यायः । पुरस्कृतः पूजिते स्यादभियुक्त च शत्रुमिः। . . मातश्च कृते कश्चित् त्वभिषिक्तेऽप्यभाषत ॥ २२॥ पुण्यश्लोकः पुण्यकीर्ती सज्जनस्तु प्रियंवदे। ग्रामवन्धुरधिक्षिप्य निर्देश्य बामणाधमे ॥ २३ ॥ मत्तनागे मर्देकलो मदेनाव्यक्तवाचि च । यातयामं तु जीणे स्यात् परिमुक्कोज्झितेऽपि च ॥ २५ ॥ . लालाटिकः प्रभुच्छन्ददर्शिकार्यासमर्थयोः। .. विशारदो बुधे धृष्टे तथा विगतशारदे ॥ २५ ॥ विवक्षितं तु रुचिरे वक्तुमिष्टे च माषितम् । विलम्बितं वञ्चिते स्यान्मन्दे शाकुनिकः पुनः ॥ २१ ॥ वैतंसिके निमित्तज्ञे समाहितपदं पुनः । प्रतिज्ञाते समाधिस्थे तथा परिहतेऽप्यथ ॥२७॥ गर्विते पण्डितम्मन्ये समुन्नद उदीरितः। समर्यादं समीपे स्यान्मर्यादासहिते तथा ॥ २८ ॥
इति चतुरसारकाण्डे वायलिनाध्यायः ।
भय पतुरसरकाण्डे नानालियाध्यायः । भयो चतुःस्वराः शब्दा नानालिजाश्च ये स्मृताः । तेषामयमिहाध्यायः स्पष्टः प्रस्तूयतेऽधुना ॥१॥ अम्बरीषः पुमान् सूर्ये राजर्षों च चिरन्तने । तथाश्वसाधके तैलपण्यां च की तु संयुगे ॥२॥ तृणजातिविशेषे च वर्षे रोषसि वाससि ।
केचिल्लयां महाराष्ट्रेऽप्याहुरन्ये कुलेऽपि च ॥ ३ ॥ १. 'केऽप्य' ग. पाठ.. १. 'शे' क. च. पाठः. ३. 'दो' ग. पाठ:. च. पाठ.. ५. 'ह' क. च. पाठः.
. 'त'क