________________
अक्षरकाण्डे नानालिमाध्यायः। एकस्यां हारभेदे च द्वात्रिंशद्यष्टिकेऽथ सा । गुच्छा स्त्री माषधान्ये च गंवीथौ च गुडः पुनः ॥ ३९३ ॥ पिण्डे चक्षुविकारे च वकुलाख्यमहीरहे । गोले चेत्यपरे स्त्री तु स्नुहीगुलिकयोर्मुडा ॥ ३९४ ॥ गुहा स्त्री पृश्निपीति प्रसिद्धायां च वीरुधि । गहरे पर्वतस्यापि स्कन्दे तु स पुमान् गुहः ॥ ३५५ ॥ शृङ्गिबेरपुरस्थाननिषादाधिपतावथ । गुह्यं शिश्ने भगे की त्रि गोपनीये रहस्यपि ॥ ३५६ ॥ गुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रवान्यके । *गवीयुसंज्ञे ना वेष स्तम्बभेदे शराहये ॥ ३५७ ॥ गुरुवृहस्थतौ बुद्धमुनौ पित्रादिके तथा । पुरोहिते च गोधूमेऽप्युपनीत्यादिकारिगि ॥ ३९८ ॥ स्त्री तु मातृप्रभृतिषु गुर्वी दनि तु तन्नपि । लमान्नवमराशौ च प्राहुः सात्वत्स रा इदम् ॥ ३५९॥ नीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्वपि । दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ १६ ॥ एप्वर्थेषु यदा स्व्यर्थस्तदा गुर्वीति वा गुरुः । गृहाः पुभूग्नि निलये भार्यायां चैतयोः पुनः ॥ ३६१ ॥ गृहं क्लीवेऽपि नप्त्वेव मेषप्रभृतिराशिषु । विशेषालगतस्तुर्ये राशौ सावत्सरा विदुः ॥ ३६२ ॥
औपासनामौ शैलेयेऽप्यथ गृह्यं नपुंसके । स्मार्तकर्मविधिग्रन्थभेदे त्रिस्त्वस्वतन्त्रके ॥ ३६३ ॥
१. 'विधी' ख. पाठः. २. धर्मे चे' स. पाठः. ३. 'व' ग. पाउ:.
* 'गुन्द्रा कुत्रफला गुच्छा..........गवेथुश्च गवेथुका' (पु. १२८. श्लो. ६१)इति वैजयन्ती। गुन्द्रा गवेधुकायाम्' इति बृहदभिधानम्. 'स्त्री गवेधुर्गवेधुका' इति सिंहः ।