________________
त्र्यक्षरकाण्डे नानालिशाध्यायः।
.
मांसस्य च स्यानिष्काथे भेद्यलिङ्गं तु कर्तरि । धातो रसयतेः स्यात् तु रसज्ञे रसिकस्त्रिषु ॥ १४८२ ॥ ना तु मद्यविशेषे स्यादपक्केक्षुरसैः कृते । रसितं मेघनिर्वोषे रुते च स्यानपुंसकम् ॥ १४८३ ॥ त्रिपु स्वास्वादिते चैव स्वर्णादिखचितेऽपि च । वननिर्णेजके तु द्वे शुके च रजकत्रि तु ॥ १४८४ ॥ मृगाणां स्याद् रमयितर्यथ क्ली रजत विदुः । पुंस्यप्येके विदू रूप्यहारयोः शोणिते हदे ।। १४८५ ॥ . त्रि तु श्वेतेऽथ रजनं रागद्रव्ये नपुंसकम् । रजनी तु हरिद्रायां स्त्री नील्यां चौषधौ निशि ॥ १४८६ ॥ वल्लिभेदे च जतुकृत्संज्ञे क्लीबं तु रञ्जनम् । स्याद् रक्तचन्दने स्त्री तु नीलीति प्रथितौषधौ ॥ १४८७ ॥ मनःशिलायां च ज्ञेया हरिद्रायां च रञ्जनी । स्यात् तु रञ्जयतेरर्थे रञ्जना स्त्रीनपुंसकम् ॥ १४८८ ।। रसालस्त पुमानिक्षौ चूते च वरुणद्रुमे । सम्मिश्ररसभेदे च कटुतिक्तकषायके ॥ १४८९ ॥ त्रि तु स्यात् तद्वति स्त्री तु रसाला पानकान्तरे । अपकतकं सव्योषचतुर्जातगुडाईकम् ॥ १४९० ॥ सजीरक रसाला स्यादिति तस्याश्च लक्षणम् । निहायामपि दूर्वायां रभसः प्रोक्तवानिमाम् ॥ १४९१ ॥ रल्लकस्तु पुमाज्ञेयः कम्बले स्याद् द्वयोः पुनः । मृगभेदे रसोनस्तु पुमालशुनभेषजे ॥ १४९२ ॥ रसहीने पुनखि स्याद् रक्ताक्षस्तु द्वयोरयम् । राक्षसे महिषे चापि रमसस्त्वाह शब्दवित् ॥ १४९३ ॥
1. पाक में क. पाठः. २. ' ग. चः पाठः