________________
नानापिक्संक्षेप वैश्यायां जनिते शूद्रादन्ये पारशबाहये । ब्राह्मणादूंढशूद्रायां जाते प्रेप्यासुते परे ॥ १७३ ॥ वैजयन्त्यां तु पठितं योऽयं स्यात् पारधैनुकः । तस्मिन् दौत्यद्वारपाल्यवृत्तावित्यथ भेद्यवत् ॥ १७४ ।। क्वचिन्निवृत्ते च मृतेऽप्यविनीतेऽप्यथो पुमान् । स्वतन्त्रकारके कर्ता भव्यसंज्ञे च पादपे ॥ १७५ ॥ क्ली तु तस्य फले त्रिन्तु कारकेऽथ ककुत् स्त्रियाम् । पुंसि चोक्ष्णः स्कन्धदेशे प्रोन्नते राजलक्ष्मणि ॥ १७६ ।। श्रेष्ठेऽप्यथ पुमान् क्रव्यात् प्रेतदाहानले द्वयोः । राक्षसे त्रि तु मांसादे कर्मशव्दम्तु पुन्नपोः ॥ १७७ ।। पुण्ये पापे क्रियाशिल्पयातनासु दुमान्तरे । भव्यसंज्ञे कारके च कीप्सिततमादिके ॥ १७८ ॥ अर्थप्रयोगे यज्ञे च भव्यवृक्षफले तु न । काली मृडान्यामेकम्यां शक्तौ नवसु शक्तिषु ॥ १७९ ॥ शम्भोः कृष्णनवाम्भादे वह्निज्वालासु सप्तसु । एकस्यां प्रसहासंज्ञबृहत्यां भ्रूकुटावपि ॥ १८० ॥ क्षारकीटेऽपि सप्तानां मातृणामेकमातरि । अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ॥ १८१ ॥ तासामन्यतमायां च कथयामास सज्जनः । पिप्पलीवृश्चिकाल्योश्च नीव्यां कृष्णे तु जीरके ॥ १८२ ।। काला मनश्शिलायां च कृष्णत्रिवृति च स्त्रियाम् । क्लो तु कालायसे कालं पुमांस्तु समये यमे ॥ १८३ ॥ मृत्यौ चापि महादेवे कापण्ये त्रिषु तु तद्वति । काष्ठा स्त्री कालभेदे म्यादष्टादशनिमेषके ॥ १८४ ॥
१. 'नू' ख. पाटः. २. 'युक्त च' क. घ. पाठः. ३. '' ख. पाटः. ४. 'मक. त'क ग. घ. पाटः.