________________
घ्यक्षरकाण्डे नानालिङ्गाध्यायः । क्ली जलेऽथ कपिः पुंसि सहस्रकिरणेऽपि च । ऋषिभेदे तथैव स्याद् द्वे तु वानरहस्तिनोः ॥ १६२ ॥ कविस्तु पुंसि वाल्मीको *कृतकोटिमुनावपि । त्रिषु तु स्यात् काव्यकारे पण्डिते च स्त्रियां त्वसौ ॥ १६३ ॥ अङ्गलिने खलीने च करिस्तु पुरुषे गजे । द्वयोः कर्तरि तु त्रि स्यात् कटुस्तु नरि गुग्गुलौ ॥ १६४ ॥ लशुने टक्कने गन्धभेदे सौरभ्यसंज्ञके । ऊषणाख्यरसे चाथ प्राक् शुण्ठे द्यलिङ्गकम् ॥ १६५ ॥ पूर्वोक्तगन्धरसयोरेकयुक्ते समत्सरे । अप्रियाकार्यतीक्ष्णेषु क्ली शुण्ठी मरिचेऽपि च ॥ १६६ ॥ स्त्रियां तु कटुरोहिण्यां कम्वुस्तु दू मतङ्गजे । त्रये तु तण्डुलकणे शके सङ्ख्यान्तरे तथा ॥ १६७ ॥ शम्बूके चाथ कन्तुर्ना स्यात् कन्दर्पकुसूलयोः । कंशब्दार्थवति त्वेष वाच्यलिङ्गः प्रकीर्तितः ॥ १६८ ॥ तुप्रत्ययेऽथ कन्दुर्ना स्त्रियामप्यपरे विदुः । सूत्रिते स्यात् क्रीडनके स्वेदन्यामपरे पुनः ॥ १६९ ॥ पाकस्थानेऽथ कगुनी वर्णे पिङ्गलसंज्ञके ।
त्र तु तद्वति भूमौ तु.नागमातरि च खियाम् ॥ १७ ॥ कषुस्तु ना करीषामौ स्त्री कुल्यातुषकोष्ठयोः । क्षत्ता ना सारथौ द्वाःस्थे दूते मुसलरुद्रयोः ॥ १७१ ॥ द्वयोस्तु क्षत्रियायां यः पारधैनुकसंज्ञकः । शूद्राजातस्तत्र केचिदन्ये त्यायोगवाहये ।। १७२ ॥
१. 'णे' स. ग. इ. पाठः. २. '' ख. पाठः. * 'हलभूतिस्तृपवर्षः कृतकोटिकविश्व राः' (पु. ९५. श्लो. १५४.) इति वैजयन्ती ।
.