________________
५६
नानार्थार्णव संक्षेपे
कूर्मपादे च पुंसि स्यादथ स्यात् पुंसि भूमनि । नीवृद्भेदेऽथ सिंहोऽमुमनूपे पुंस्यमन्यत ॥ १५० ॥ कच्छं क्लीबेऽनूपदेश इति त्वमरदत्तवाक् । क्षरो धाराधरे पुंसि सलिले तु नपुंसकम् ॥ १५१ ॥ ऋतौ प्रावृट्समाख्ये स्त्री क्षरी क्षरितरि त्रिषु । क्षतं व्रणे क्ली क्षणने लमात् षष्ठे च राशिके ॥ १५२ ॥
इतिसांवत्सराः प्राहुत्रि तु स्यात् खण्डिते हते । क्षत्रं तु स्याद् धने तोये क्षत्रिये च नपुंसकम् ॥ ११३ ॥
पुंसि त्वमरदत्तोऽमुं क्षत्रिये प्राब्रवीदथ । कंसो ना पूर्व भूपालभेदे कृष्णस्य मातुले ॥ १५४ ॥
पानपात्रान्तरे त्वस्त्री लोहे घोषाख्य आढके । अजयस्त्वाह हंसेऽपि तत्र लिङ्गं द्वयोरिति ।। १५५ ॥
कन्दोऽस्त्री सूरणे मूलसस्यमात्रेऽप्यथो कटः । पर्यन्तदेशे ग्रामादेः किलिञ्जगजगण्डयोः ॥ १५६ ॥
शवे शवरथे श्रोणिफलके कालकूटके । सज्जनस्त्वाह वलयेऽप्येष्वर्थेषु पुमानयम् ॥ १५७ ॥
लवणे त्वब्धिजे क्लीबे वाक्पतिस्तु नृशण्डयोः । अविशेषेण पठति श्रोण्यां तु स्यात् कटी स्त्रियाम् ॥ १५८ ॥
चापाग्रेषु त्रिषु पुनर्भृशे कष्टं तु भेद्यवत् । कृच्छ्रे च गहने चैतत् स्यादसत्त्वे नपुंसकम् ॥ १५९ ॥
कम्रा कशायां स्त्री त्रिस्तु कमितर्यथ ( वाक् स्विका? कर्कवाक् ) । श्वेताश्वे द्वे पुमांस्त्वमौ हर्षनन्दी त्वभाषत ॥ १६० ॥
सिते वर्णे तुरङ्गस्य कश्यं त्वस्य मध्यमे ।
मध्ये!द्ये) च क्की कशार्हे त्रिः कतस्तु पुमानृषौ ॥ १११ ॥
७