________________
द्यक्षरक डे नानालिशाध्यायः ।
तिलकाख्यस्य पुष्पस्य गन्धे तद्वति तु त्रिषु । अव्यक्तमधुरे शब्दे मूकेऽप्यथ करो नरे ।। १३८ ॥ रश्मौ पाणौ महीपस्य भागधेये घनोपले । अजयस्त्वाह मुद्रायां हिंसाविक्षपयोरपि ॥ १३९ ॥ श्वेतशालौ गजघ्राणे क्ली तु वारिदकार्मुके । कल्कस्तुरुष्कसंज्ञाकनिर्यासे ना न तु स्त्रियाम् ॥ १० ॥ दम्भे पापाशये पापे स्याद् विष्ठौषधैपिष्टयोः । किट्टेऽप्यथ पलोन्मानचतुर्भागे नृशण्डयोः ॥ १४१ ।। कर्ष कृषिक्रियायां ना कण्वस्त्वृप्यन्तरे पुमान् । पापे क्ली बधिरे तु त्रिर्मेधाविनि च ना पुनः ॥ १४२ ॥ क्रमोऽङ्घौ परिपाट्यां च वेदपाठान्तरे विधौ । क्रान्तौ स्थानकभेदे च द्वे त्वाखायमूषिके ॥ १४३ ॥ क्षमा शान्तिपृथिव्योः स्त्री त्रिपु योग्यसमर्थयोः । न्याये हिते क्षपा तु स्त्री निशीथिन्यां पुमांस्तु सः ॥ १४४ ॥ गोजाविमहिषाणां स्यादत्याच्छगणे तथा । धान्यस्तम्बे समानाये त्वम्बुनामसु दृश्यते ॥ १४५ ॥ क्षप इत्येवमेतस्य लिङ्गं रूपं च चिन्त्यताम् । . कचो बृहस्पतेः पुत्रे केशे चापि नृलिङ्गकः ॥ १४६ ॥ नृजातिभेदे शनकीक्षत्रियागवे द्वयोः । कशा स्त्री वाजिताडन्यां द्वे तु रोमशपुच्छके ॥ १४७ ॥ नकुलस्य प्रभेदे स्यान्मर्त्यजात्यन्तरे तथा । डिण्डिकीवैश्यजे क्ली तु कजं पझे कंचे तु ना ॥ १४८ ॥ कच्छो जलाशयप्रान्ते पार्श्वे गुह्याम्बरे तथा । जात्यन्तरे स्थावराणां नान्दीवृक्षाख्यपादपे ॥ १४९ ॥
. 'स्थे' ख. पाठः. २. 'रिणिका' ख. , 'रुणि का' क. घ. रु. पाठः. ३. 'धि' क. घ. पाठ. ४. 'मे' ख. पाठः, . ५. ' ' क. ग. घ. पाठः.