________________
नानार्थार्णवसंक्षेपे कल्याणवाचि दक्षे च सज्जे क्ली तु गते दिने । .. सांवत्सरास्तु लग्नाख्यराशौ चैनमधीयते ॥ १२७ ॥ प्रभातेऽथ सुरायां स्त्री ना कक्षः कच्छवीरुधोः । तृणे स्पर्धापदे बाहुमूलेऽरण्ये च दुर्गमे ॥ १२८ ॥ स्त्रियां तु परिधानस्य पश्चादञ्चलपल्लवे । केचित् तु बाहुमूलेऽपि कक्षां स्त्रियमधीयते ॥ १२९ ॥ कणोऽतिसूक्ष्मे बाणे च तण्डुलावयवे च ना । सक्तुष्वप्याह 'भूम्नि तदेकावयवेऽन्यथा ॥ १३० ॥ कणा स्त्री जीरके सूक्ष्मजीरकेऽप्यपरे विदुः । पिप्पल्यां च द्वयोस्तु स्यान्मर्त्यजात्यन्तरे क्वचित् ॥ १३१ ॥ निषादाद् द्रमिडीजाते कर्णस्तु श्रवणे पुमान् । नावः पृष्ठस्थितारित्रे राधातनयभूभुजि ॥ १३२ ॥ क्षेत्रभेदेऽप्यथ त्रि स्याच्छोत्रहीनपशावपि । क्षोदिष्ठेऽप्यथ की स्त्री पशूनां बन्धनाथके ॥ १३३ ॥ रज्जुभेदे कला तु स्त्री षोडशांशे हिमातेः । अंशेऽवयवमात्रे च कलनायां च वैशिके ॥ १३४ ॥ त्रिंशत्काष्ठी*प्रमाणे च काले दृद्धावृणस्य च । शिल्पे मनश्शिलायां च देहधात्वन्तरे तनौ ॥ १३५ ॥ गीतौ कुड्यच्छदिःसन्धावित्युक्तास्त्रियोदश । यत्तु वाररुचे वाक्ये कलार्थत्वेन दृश्यते ॥ १३६ ॥ धनं तदृणवृद्धिस्थं केवलं वेति संशयः । पुंसि त्वङ्गुष्ठसंस्पर्शे वीणातंन्त्रीषु शाखिनः ॥ १३७ ॥
.
१. 'त्व' ख. ग. पाठः.
..
* 'या' इति स्यात् ।