________________
धक्षरकाण्डे नानालिङ्गाध्यायः ।
ऋक्षो द्वयोरच्छभल्ले गुण्डवृक्षे तु नाथ नेप् । नक्षत्रेऽन्ये त्विन्द्रियेऽपि प्राहुनिलोग्नि तु त्रिषु ।। ११६ ॥ ऋश्यः पुंस्य॒षिभेदे स्यान्मृगजात्यन्तरे द्वयोः । ऋजुस्त्रिायकेऽर्थे ना हिंसे त्वृष्वो महत्यपि ॥ ११७ ॥ त्रिररातौ तु पुंस्येष ऋद्धं तु स्यात् समर्धने । क्ली त्रिरावसिते धान्ये समृद्धेऽपि द्वयोस्त्वभुः ॥ ११८ ॥ देवे विदुषि तु त्रि स्यात् पुमांस्तु मधुसूदने । ज्येष्ठे च ब्रह्मपुत्राणां सनकादिकयोगिनाम् ॥ ११९ ॥ गभस्तिधाराधरयोर्ऋजुस्तु त्रिगुणे त्रिषु । अव्युत्पन्ने वररुचिः पुनर्विदुषि चाब्रवीत् ।। १२० ॥ अंशौ तु पुंसि तेनोक्त एतस्तु नरि कर्बुरे । गुणमात्रे तद्वति तु त्रिषु स्यादागतेऽप्यथ ॥ १२१ ॥ आगतौ क्लीबमैन्द्री तु महेन्द्रस्य दिशि स्त्रियाम् । विशालासंज्ञवल्ल्यां च त्रि तु स्यादिन्द्रयोगिनि ॥ १२२ ।। पुमांस्तु यज्ञक्रतुषु सर्वेष्वैन्द्रो द्वयोः पुनः । ऐन्द्रिरिन्द्रसुते कृष्णकाकेऽप्यभस्तु पुंस्ययम् ॥ १२३ ॥ हस्तिकर्कोटकाभिख्यवल्ल्यां क्लीबं तु तत्फले । इभसम्बन्धिनि त्रि स्यादोपो दाहे नरि त्रि तु ॥ १२४ ॥ क्षिप्रे रक्तफलासंज्ञवल्ल्यां (चो? त्वो)ष्ठी स्त्रियामैथ ।
ओष्ठो दन्तच्छदे पुंसि मार्जारे त्वोतुवाग द्वयोः ॥ १२५ ॥ क्ली तु सामविशेष स्यादौ? ना बडवानले । ऊर्वसम्बन्धिनि त्रि स्यात् कल्यस्तु त्रिषु नीरुजि ॥ १२१ ।।
१. 'न' ख. पाठ:. २. '' क. ग. घ. पाठः. ३. 'मियम्' ग. पाठ:.
+ 'तुण्डिकेयौ रक्तफला विम्बोष्टी पीलुपय॑पि' (पु. ५५. श्लो. १४७) इति वैजयन्ती ।