________________
यक्षरकाण्डे नानालिङ्गाध्यायः । स्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि । दक्षिणोत्तरयोरन्यतरस्मिन् नयने रवेः ॥ १८५ ॥ आदित्से परमावस्थोत्कर्षयोराजिसंज्ञिनः । समभूमिप्रदेशस्याप्यन्ते भूग्नि तु वारिणि । १८६ ॥ क्ली तु दारुणि कान्ता तु प्रियगुतरुयोपितोः । स्त्री पुमांस्तु धवे नान्दीवृक्षे चम्पकपादपे ॥ १८७ ।। चम्पकप्रसवे तु क्ली तथा दमनके त्रि तु । प्रिये मनोज्ञे कामस्तु कन्दर्प काम्यवान्छयोः ॥ १८८ ॥ गुग्गुलौ च निकामे तु क्ली स्यादनुमतेऽव्ययम् । काम्यं कामयितव्ये च कामसाधौ च भेद्यवत् ॥ १८९ ॥ क्ली तु तानेऽथ काण्डोऽत्री दण्डे नाले जले शरे । शक्तिसंज्ञेबले वर्ग स्तम्बेऽध्याये च कुत्सिते ॥ १०.० ॥ इक्ष्वादेर्ग्रन्थिभेदे द्रुप्रकाण्डेऽवसरेऽपि च । काण्डी तु हस्तिपिप्पल्यां स्त्री कारस्तु महीपतेः ॥ १२१ ॥ भागधेये क्रियायां ना स्त्री तु बन्धनवेश्मनि । कारा प्रसेविकायां च त्रि तु स्यात् करयोगिनि ॥ १९२ ॥ बन्धने नृस्त्रियोः काशस्विक्षुगन्धाख्यवीरुधि । अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशी तु सा स्त्रियाम् ॥ १९३ ॥ वाराणस्यामा कायः शरव्ये निवहे तनौ । ना त्रिः कदेवते क्षारः पुनः क्षरणभस्मनोः ॥ १९४ ॥ गुडे काचाख्यमृद्भेदे स्वर्जिकाक्षारसंज्ञके। लवणेऽपि यवक्षारे तिक्तस्य लवणस्य च ॥ १९५ ॥ रसयोर्मिश्रणाज्जाते रसे तद्वति तु त्रिषु । काव्यं क्ली कालिदासादिश्रन्थे पुंसि तु भार्गवे ॥ १९६ ॥
१. 'ई' इ. पाठः, २. 'मध्ये दु' स. ग. पाठः.