________________
चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
[आढकी संज्ञधान्ये चाप्यथो ना करपल्लवः । चाह किसलयप्रख्यर्करे त्वेष नृशण्डयोः ॥ ] करपाली स्त्रियामीलीसंज्ञे शस्त्रे पुमान् पुनः । कपालो भवेत हे पालकेतु करस्य सः ॥ १५१ ॥
त्रिं स्यात् पुनर्नवायां तु रक्तायां स्यात् कठिल्लकः । कारवेल्ले च (टस्तु ? नप्त्तु) स्यात् फलेऽस्याथो नपुंसकम् ॥ १५२ ॥ कश्मीरजं कुङ्कुमे स्यात् त्रि तु कश्मीरसम्भवे । क्रमेलको द्वे स्यादुष्टे मर्त्यजात्यन्तरे तथा ॥ १५३ ॥ उग्रयां निष्टात् समुद्धृते स्यात् तु कर्पफला स्त्रियाम् । आमलक्यां *पुनस्त्वेष विभीतकमहीरुहे ॥ १५४ ॥ कुलत्थे स्त्री कफहरिः श्लेष्मते तु त्रिषु स्मृता । कदम्बकं समूहे क्ली सर्पपे तु पुमानयम् ।। १५५ ॥ कदूत्कटं तु की व्योषेऽप्यार्द्रकेऽपि त्रिषु त्वदः । उत्कटे कटुनाथ ना शालिभेदे कलापकः ॥ ११६ ॥ कलमाख्ये नपि त्वतज्जानीयाद् विश्वभेषजे । स्यादू विद्रुमलतायां तु कपाताङ्घ्रिः स्त्रियामियम् ॥ १५७ ॥ कपोतस्य तु पांदे ना द्वयोस्तु स्यात् कमण्डलुः । चतुष्पाज्जातिभेदे कंगोः कुण्ड्यां द्वयोः पुनः ॥ १५८ ॥ स्यात् कालकण्ठो दात्यूहे समासार्थादि पूर्ववत् । कालकुण्डस्तु ना विष्णौ यमे चापि द्वयोः पुनः ॥ १५९ ॥
मनुष्यजातिभेदे स्यात् क्षत्रियायां निषादजे । कालस्कन्धस्तमाले नातिन्दुके चाथ कश्चन ॥ १६० ॥
१. 'तरी त्वे' ग. पाठः २. 'त्रे' ङ. पाठः ३. 'खेऽस्त्रियां पुनः ' ङ. पाठः.
+ इहास्य श्लोकस्य पाठो लेखकप्रमादायात इति भाति । पञ्चाक्षरस्य करपल्लवपदस्य
ननु रक्ष रकाण्ड पाठासङ्गतेः । * 'पुमांस्वेष:' इति पाठः स्यात् ।