________________
यक्षरकाण्डे नानालिङ्गाध्यायः ।
खरः शराख्यस्तम्बे ना ककुभायपादपे । रक्षोभेदे दशास्यस्य प्रवीरे दण्डनायके ॥ ३०५ ॥
हविर्धानाख्यदेशस्य पुरस्ताद् दक्षिणस्य या वितर्दिर्यज्ञदेशस्था तस्यामुष्णगुणे तथा ॥ ३०६ ॥ कठिनत्वे च कार्कश्ये रसभेदे च मिश्रणात् । जाते रसानां तिक्ताम्लकषायलवणात्मनाम् ॥ ३०७ ॥ त्रिस्त्वेषामुष्णतादीनां गुणानां द्रव्य आश्रये । एकैकस्य रसान्तानां चतुर्णामपि मन्वते ॥ ३०८ ॥ शुष्कपूगफले तु क्की लताभेदे तु सा स्त्रियाम् । स्वरा स्याद् देवताडाख्ये रासभे तु द्वयोरथ ॥ १०९ ॥ खलं भूस्थानयोस्तक्रविशेषे कथिते च नप् । निष्पीडितर से कल्के पिण्याकादावथ त्रिषु ॥ ११० ॥
नीचे क्रूरे दुर्जने च पुंश्चल्यां तु स्त्रियां खला । फलग्रहणदेशे तु क्षेत्रस्य क्ली नरि त्वमुम् ॥ ३११ ॥
अस्मिन्नर्थे वैजयन्त्यामाह पुंसि तु संयुगे । खल्या तु खलवृन्दे स्त्री खलाय तु हिते त्रिषु || ३१२ ॥ खजस्तु पुंसि मन्थाने त्रिस्तु व्योमा दिखार्थजे । खो ना लशुने द्वे तु मर्त्यजात्यन्तरे तथा ॥ ३१९ ॥ विप्रादन्तावसायिन्यां जाते खोडे तु स त्रिषु । खनिः खनतिधातौ ना स्त्री तु स्यादाकरे निधौ ॥ ३१४ ॥
गर्ते तु कश्चिदाहाथो खलिः स्त्री पिष्टतण्डुले । घनद्रवे द्रव्यभेदे जलपके परे पुनः ॥ ३११ ॥
पिण्याके खरुशब्दस्तु गीतभेदे स्मरे हरे । दर्पे च ना द्वे पुरुषे कश्चिद् दृप्ते तु स त्रिषु ॥ ३१६ ॥
१. 'स्ते' क ङ. पाठा. २. 'त्रे क्लीवे न क. ख. पाठः
६९