________________
नानार्थार्णवसंक्षेपे खड्गी खगवति त्रि स्याद् गण्डकाख्यमृगे द्वयोः। खण्डी खण्डवति त्रिः स्याद् वनमुद्द्रे तु पुंस्ययम् ॥ १७ ॥ खातं क्ली पुष्करिण्यां स्यात् खनने चाथ तत् त्रिषु । खननक्रियया प्राप्ते ख्यातिः कीर्तिधियोः स्त्रियाम् ॥ ३१८ ॥ ना तु ख्यारूपयोर्धात्वोः खिद्रो ना शशलाञ्छने । की तु विन्ने परे त्वेनमुपतापे प्रचक्षते ॥ ३१९॥ खिलं त्वाहते. स्थाने त्रिषु स्यात् तु नपुंसकम् । विध्यर्थवादमन्त्रेषु खेटं त्वस्त्री पुरेऽल्पके ॥ ३२० ।। सज्जनस्त्वाह नद्यद्रिमध्यस्थे नगरे तथा । ना तु ग्रामविशेषे स्याद् ग्रामधानाहये कफे ३२१ ॥ अजयस्तु मृगव्ये च भेद्यलिङ्गं तु कुत्सिते खेयं तु परिखायां क्ली खनितव्ये त्र्यथो नरि ॥ ३२२ ॥ खेलो वेणौ स्त्रियां खेला लीलायामथ खोडवाक् । . ना कुलायें त्रिपुटके त्रि तु खोऽथ गव्यवाक् ॥ ३२३ ॥ रागद्रव्यान्तरे मौया क्ली स्त्री तु निवहे गवाम् । गव्या गव्यूतिसंज्ञे चाप्यध्वमानेऽथ गोहिते ॥ ३२४ ॥ सर्वगोसम्भवे च त्रिर्ग्रहस्तु स्यान्नवस्वपि । सूर्यादिषु विशेषाच राही निर्बन्धने तथा ॥ ३२५ ॥ आदाने चोपरागे च सोमपात्रान्तरेऽपि च । उलूखलनिभे वन्द्यां पिशाचादौ तु स द्वयोः ॥ ३२६ ॥ गण्डः कपोले ना गर्वे स्याद् विस्फोटकवर्मणोः । बालाया भूषणेऽश्वस्य ग्रीवाया भूषणेऽपि च ॥ ३२७ ।। ज्योतिःशास्त्रेषु ये योगाः सप्तविंशतिरीरिताः । विष्कम्भः प्रीतिरित्याद्यास्तेषामन्यतमेऽप्यसौ ॥ ३२८ ॥
१. 'ल' क. ग. के. पाठः, २. 'क' क. ग. ह. पाठ!.