________________
अक्षरकाण्डे नानालिशाध्यायः ।
चतुष्टये कपर्दाना द्वे तु खगाइये मृगे। अजयस्य त्विदं प्रन्ये दृश्यते साध्वसाधु वा ॥ ३२९ ॥ गण्डको रुजि विद्यायां खङ्गे पदचतुष्टये । गजा तु स्त्री सुरागेह आकरेऽन्यस्त्ववोचत ।। ३३०॥ कोशेऽपि स्यात् तु पुंस्येष भाण्डागारेऽथ गर्जवाक् । द्वे गजे गर्जने त्वक्ली गर्जा ना तुं गदो रुजि ॥ ३३१ ॥ कृष्णस्याप्यनुजे स्त्री तु गदा प्रहरणान्तरे । . गचं त्वपादबन्धेषु ग्रन्थेषु क्ली त्रिषु त्वदः ॥ ३३१ ॥ गदितव्ये गंया तु स्त्री पुण्यक्षेत्रान्तरेऽथ ना। धने गृहेऽप्यपत्ये तु द्वे गरस्तु नृलिङ्गकः ॥ ३३३ ॥ ऋषिभेदे निगरणे विषे च कृतकेऽथ नेप् । जले गरा तु स्त्री देवताडसंज्ञलतान्तरे ॥ ३३४ ॥" गर्दा स्त्री द्रवधारायां धमनीषु च वाचि ना। गतं तु की गतौ ना तु प्रकारे त्रि तु दौकिते ॥ ३३५ ॥ प्रामादौ दौकितवति तथातीतेऽपि सज्जनः । गीतिप्रकृतिशब्वेषु ये तालव्याः स्थिता अचः ॥ ३३६ ॥ तेषामायीति शब्दोऽयं विकारो यत्र गीयते । गीतिकाले स शब्दोऽयं छन्दोगैरुच्यते गतः ॥ ३३७ ॥ गडा पृष्ठगैग्रन्थौ ब्रूतेऽमुं शाकटायनः । घाटामस्तकयोर्मध्ये मांसपिण्ड इति स्फुटम् ॥ ३१८ ॥ वाक्पतिस्त्वमुमध्यैष्ट वेश्योरःस्थकिणे भ्रमी। कुब्जे तु त्रिरयो गन्त्री स्त्रीलिङ्गा शकटान्तरे ॥ ३३९ ॥ गन्ता तु यातरि त्रि स्याद् गलन्ती तु स्त्रियामियम् । कर्कयो च्यवमाने च भुञ्जाने च गलत् त्रिषु ॥ ३० ॥
..'' ख. ग. पाठः, २. 'दी' क, ख, ग. पाठः, ३. 'क'
क
च, पाठः,