________________
१२८
नानार्णवसंक्षेपे पञ्चगुञ्जात्मकोन्मानभेदेऽन्येषां पुनर्मतम् । तण्डुलोन्मानतुलिते वस्तुनीत्यपरः पुनः ॥ ९९३ ॥ . कार्षापणप्रभेदेऽथ पुंस्येव मषणे विदुः । मषणं हिंसनं विद्यात् सर्वलोकतते पुनः ॥ ९९४ ॥ मृत्यौ मरणसंज्ञे स्त्री मारिरियतौ पुनः । धातौ ना मातृशब्दस्तु पार्वत्यां जननीगवोः ॥ ९९५ ।। ब्रामयाद्यासु च देवीषु वेषणीसरितोरपि । अकारादिकवर्णानामामाये तारकासु च ॥९९६ ॥ अश्विन्यादिषु पौष्याख्यपौर्णमास्यां च सा स्त्रियाम् । मानकारिणि तु त्रि स्यात् स्व्यर्थे मात्रीति तत्र च ॥ ९९७ ॥ मित्रं तु भेषजे क्लीबं स्थौणेयाख्ये सुहृद्यपि । लमाच्चतुर्थराशौ च मित्रं साठवत्सरा विदुः ॥ ९९८ ॥ ना त्व: चार्कभेदे च मिषं तु क्ली छलेऽय तत् । घर्घरीनृपसम्भूते मर्त्यजात्यन्तरे द्वयोः ॥ ९९९ ॥ मानो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते । यष्टौ तु मीना स्त्री की तु हिंसने मीढवाक् पुनः ॥ १००० ॥ मेषे द्वयोर्मूत्रणे क्ली भेद्यलिङ्ग तु मूत्रिते । देवरे तु नियुक्ता या यात्यन्यं सामिसारिका ॥ १००१ ॥ तस्यां मीढा स्त्रियां मीरं पुनः स्यात् क्लीवालिङ्गकम् । मांस्पचन्यामुखायां ना पुनरब्धौ नृनप् पुनः ॥ १००२ ॥ मुण्डः स्यान्मस्तके त्रिस्तु परिवापितकेशके । स्त्री तु मुण्डा च मुण्डी च स्तम्चे श्रमणिकाये ॥ १००३ ॥ सा तु मुण्डैव भिक्षुक्यां मुण्डने तु नस्त्रियोः ।
मजयस्त्वाह मुख्यं स्यात् क्ली वक्रोपाययोरिति ॥ १००४ ॥ • वेषणशब्दः पुलिलो धान्याकवाची।