________________
यक्षरकाण्डे नानालिङ्गाध्यायः । .
त्रिपु तु स्यान्मुखभवे प्रधाने प्रथगेऽपि च । मुष्कस्तु वृषणे न स्त्री स्त्रीभगावयवे तु ना ।। १००५ ॥ मुक्ता स्त्री मौक्तिके त्रिस्तु विसृष्टेऽतीतसंसृतौ । मुस्ता तु मुस्तके लिङ्गत्रये पुंशण्डयोः पुनः ॥ १००६ ॥ विषभेदे मुरा तु स्त्री गन्धकुट्याख्यभेषजे । दैत्यभेदे तु ना मुद्रा पुनः स्यादप्सरोन्तरे ।। १००७ ॥ लाञ्छने चाङ्गुलीये च यत्तु स्याल्लिखिताक्षरम् । हस्तविन्यासभेदेषु स्थापनीनिमुरादिषु ॥ १००८ ॥ मुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् । अगस्त्यर्षों च सुगते कुशे दमनके तथा ॥ १००९ ॥ अगस्त्यसंज्ञवृक्षे च मण्डूके तु द्वयोन्त्रि तु । वाचंयमेऽथ मुष्टिः स्त्रीपुंसयोः फलकादिनः ॥ १०१० ॥ खड़ादिनश्च ग्रहणप्रदेशे पलसंज्ञके । उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ॥ १० ११ ॥ धानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना । द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ॥ १०१.२ ।। नक्षत्रभेदे पादे च भूरुहाणां वशीकृतौ । स्वीये च कारणे चाथ मूल्यं वेतनवस्त्रयोः ॥ १०१३ ॥ क्लीब त्रिषु तु यस्य स्यान्माषमुद्गादिवस्तुनः । ग्रहणे मूलमुत्पाव्यं तेषु माषादिवस्तुपु* ॥ १०१४ ॥ यः पटादिरुपादानद्रव्यतुल्यप्रयोजनः । तत्रापि मूतशब्दस्तु ब्रीहावातञ्चने च ना ॥ १०१५ ॥ आचमन्यां तृणैर्बद्धभारे ब्रीह्यादिवस्तुनः ।। वस्त्रवेष्टनबन्धेऽथ बढ़े त्रिः क्ली तु बन्धने ॥ १०१६ ॥
* 'मूलमस्यावर्हि' (४. ४. ८८) $ 'नौवयोधर्मविषगूलमूल... सम्मितेषु' (४.४ . १) इति सूत्राभ्यामुभयत्र यत्प्रत्ययः ।