________________
यक्षरकाण्डे नानालिझमाध्यायः। गोमान् गोस्वामिनि त्रि स्यान्नभेदे तु गोमती । गोधुक् तु पुंसि मेरौ त्रिर्गोपाले गोश्च दोग्धरि ॥ ३७६ ॥ गौरस्तु ना विरिश्चे द्वे धववृक्षेऽसनद्रुमे । शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥ ३७७ ।। अयजस्त्वाह शुद्धेऽपि स चैको लक्ष्यवेदिनाम् । क्लीबमत्रोक्तविटपिद्वयस्य फलपुप्पयोः ॥ ३७८ ॥ उशीरे च द्वयोस्तु स्यान्मृगभेदेऽथ सा स्त्रियाम् । गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ॥ ३७९ ॥ अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः । तासामन्यतमायां च कथयामास सज्जनः ॥ ३८० अजाताविकन्यायां तीक्ष्णार्जकहरिद्रयोः । घनो ना मुस्तके मेघे सङ्घाते लोहमुद्गरे ॥ ३८१ ।। मुद्गरेऽन्येऽपि काठिन्ये कफगन्धेऽनके तथा । भिक्षायाः परिमाणे च हन्तकारद्वयात्मके ॥ ३८२ ॥ विस्तारे कठिने तु त्रिर्विपुले मूर्तसान्द्रयोः । कफस्थगन्धयुक्ते च क्ली तु वाद्यान्तरे मुखे ॥ ३८३ ।। वाद्यवृत्तिप्रभेदे च लोहे तमरकाहये । घटा स्त्री घटने गोष्ठयां हस्तिसङ्घटनेऽपि च ।। ३८४ ॥ वृन्दमात्रे परे दोहपात्रभेदे तु सा घटी। तैलादिभाजने स्वल्पकाले नाडिद्वयात्मके ॥ ३८५ ॥ मुहूर्ताख्येऽथ ना कुम्भराशौ द्रोणाख्यमानके । नृस्त्रियोस्तु घटी कुम्भे घ्राणा तु स्त्रीनपुंसकम् ॥ ३८६ ॥ नासायां स्याद् त्रिराघाते घातौ तु नपि ना पुनः । घासियुद्धे हुताशे च गर्तामाविति केचन ॥ ३८७ ॥
१. 'डी' ख. पाठः,