________________
नानार्थार्णवसंक्षेपे त्रि तु बहाशिनि घृतं त्याज्ये तोये च नए परे । पुंस्यप्याहुणिस्तु स्यान्ना स्त्रियामपि केचन ॥ ३८८ ॥ रश्मौ ज्वाले निदाघेऽहि वीच्या घोणा तु सा स्त्रियाम् । नासिकायां हयपोथे जलस्योपरि गत्वरे ॥ ३८९ ॥
कुम्भीरमक्षिकासंज्ञे क्षुद्रजन्तावथो नरि। . "इत्वरे घूर्णने चाथ घोरस्त्रिषु भयानके ॥ ३९० ॥ कष्ट इत्यपरे द्वे तु सुगाले क्ली तु कुडकुमे । घोलस्तु ना कपाले स्यात् क्ली दण्डाहतके तु सः ॥ ३९१ ॥ मर्त्यजात्यन्तरे वैश्यघधरीजे द्वयोरथ । घोष आभीरपल्लौ ना शब्दे वाचि स्वरे पैरे ॥ ३९२ ॥ ब्रह्मवालुकसंज्ञे च विषभदे लतान्तरे । कोशातक्याह्वये शब्दवर्णधर्मेऽप्यथोस्त्रियाम् ॥ ३९३ ॥ कंसाख्यलोहे चन्द्रस्तु ना कर्पूरशशाङ्कयोः । कम्पिल्लाख्यद्रुमे बर्हिमेचकेऽप्यजयोऽब्रवीत् ॥ ३९४ ॥ सुन्दरे तु त्रिषु ज्ञेयं क्ली वारण्यकसामनि । अत्र हेत्युक्समुद्भूते कुमुदे रजतेऽप्यथ ॥ ३९५ ॥ नृशण्डः कनके स्त्री तु चन्द्रार्ष्यायामथ स्त्रियाम् । पूष्णो रश्मिसहस्रस्य शतानि त्रीणि रश्मयः ॥ ३९६ ॥ हिमोत्सर्गाय कथितास्तेषु चक्रं तु नप्यदः । पुंस्यप्येके रथाङ्गे च संसारे सैन्यराष्ट्रयोः ॥ ६९७ ।। जलावते चये वृत्ते मण्डले धनलोहयोः । काव्यालङ्कारभेदे च विषमे माक्षिकेऽपि च ॥ ३९८ ॥ दद्रुसंज्ञव्याधिभेदे व्यूहदम्भप्रमेदयोः । धर्मचक्रादिके शस्त्रभेदे च द्वे तु पक्षिणि ॥ ३९९ ॥
१. 'पुनः' क. ग. घ. पाठ:. २. 'पु' क. घ. पाठः. ३. 'य' ग. पाठः. ४. रे त्रिषु तज्ज्ञे' ग. पाउ:. ५. 'प' ख. पाठः.
, 'शकरे' इति स्यात् ।