________________
धक्षरकाण्डे नानालिङ्गाध्यायः। चक्रयाकाहयेऽथ स्त्री ची चर्चिक्यचिन्तयोः । मार्जारकर्णिकासंज्ञदेव्यां मा! तु कश्चन ॥ ४०० ॥ स्यात् पुंश्चल्यां च पार्वत्याः पुनर्नाममु सज्जनः । चर्चिकेत्याह चर्चस्तु राजराजस्य पुंम्ययम् ॥ ४ ० १ ॥ नवानां निधिभेदानामेकस्मिन्निति निश्चितः । चण्डा स्त्रियां स्याद् दुप्पुत्रसमाख्ये भेषजान्तरे ॥ ४०२ ॥ स्त्र्येव चण्डी तु दुर्गायां त्रिपु त्वत्यन्तकोपने । चम्पा स्त्री नगरीभेदे वृक्षभेदे तु पुंस्ययम् ।। ४०३ ॥ चको ना सर्पसत्रस्य सर्पभेदेऽपि यष्टरि । व्यथने चिक्कणे तु स्यात् क्लीवं पूगतरोः फले ॥ ४ ० ४ ॥ चरं चराचरे त्रिर्ना चारे स्त्री युवतौ चरी । चलं चलाचले त्रिना तुरुष्क इति विश्रुते ॥ ४०५ ॥ निर्यासभेदे वायौ च पुंश्चल्यां तु चला स्त्रियाम् । विद्युत्यथ चरिर्वायौ चरतो ना पशौ द्वयोः ॥ ४०६ ॥ चरणाख्यक्रियायां स्त्री यवसेऽप्यथ चाटुनि । चटुः स्त्रीशण्डयोः पुंसि त्वयं पशुपिचण्डके ॥ ४०७ ॥ चपले तु त्रिषु स्त्री तु चञ्चुस्रोटौ पतत्रिणः । एरण्डे नाथ चर्मी ना भूर्जनौ शङ्करस्य च ॥ १०८ ॥ भृत्ये भृङ्गिरिटाभिख्ये स तु चर्मवति त्रिपु । तथा फलकपाणौ च चक्री तु नरि केशवे ॥ ४०९ ॥ . द्वे कुलाले गृहस्थे च तौलिके भुजगेऽपि च । त्रि तु श्याच्चक्रवन्मात्रे चारस्तु स्यान्नरि स्पशे ॥ ४१० ॥ बन्धे प्रियालवृक्षेऽथ तत्फले क्लीबमङ्गणे । चारी तु स्त्री नाट्यनान्यां गयानस्य च सेचने ॥ ४११ ॥
१. 'तु' ग. पाठः.