________________
नानार्थार्णवसंक्षेपे
विदारणे तु वक्रस्य जम्मा स्त्री स्त्री पुनर्जटा । केशसन्दर्भभेदे च मांसीसंज्ञौषधान्तरे ॥ ४५८ ॥ तरोः शिफायां च जटीं त्वीकारान्तं प्रचक्षते । द्रोणाख्यपरिमाणस्य चत्वारिंशत्यथ त्रिषु ॥ ४५९ ॥ जटो जटावति त्रिस्तु जडोऽनालोच्यकारिणि । शीतले स्तब्धनिर्बुद्ध्योः पङ्कगन्धिजले तु नप् ॥ ४६० ॥ पुंसि शीतगुणेऽथाहाजयस्तोये जलं नपि । "जले तु त्रिषु जास्तु द्वयोः स्याद् विप्रभेकयोः ॥ ४६१ ॥ जर्गों ना पादपे चन्द्रे किर्वे पक्षिणि तु द्वयोः । त्रियु वृद्धेऽथ ज? ना स्वाङ्गे प्रजननाइये ॥ ४६२॥ योनिरोम्ण्यपरे कश्चिदाभीरे च जनः पुनः । जनने जननायां च प्रतिवेशविवाहयोः ॥ ४६३ ॥ राजन्यबन्धावप्राज्ञे मनुष्ये विति सज्जनः । क्ली दमनके प्राणियूते चाथ जनी स्त्रियाम् ॥ ४६४ ॥ .. जतुकृत्संज्ञवल्ल्यां च स्नुपातिबलयोरपि । जनिस्तु पत्न्यामुत्पत्तौ वरयोपिति च स्त्रियाम् ॥ ४६५ ॥ जायतौ तु पुमांस्त्री तु जम्बूजम्बूटपादपे । तत्फले जम्बु जम्बूश्च नस्त्रियोः स्यादथ द्वयोः ॥ ४६६ ॥ चतुष्पाजातिभेदेऽथ जत्रुर्ना धर्ममेघयोः । क्लीबेऽवसानेऽससन्धौ जन्युस्तु द्वे शरीरिणि ॥ ४६७॥ अपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ । पितर्यपि जगत् तु क्ली जगतीत स्त्रियामपि ॥ ४६८ ॥
१. 'तु' ग. पाठः.
• 'अनेडमूकस्तु जडो जलो मूक......' (पु. २०२. श्लो. १४) इति वैजयन्ती। कामे।