________________
त्र्यक्षरकाण्डे नानालिाध्यायः ।
मनोज्ञतायां च क्लीबं भेद्यलिङ्गं तु कीर्तितम् । मनोज्ञे सौरतस्तु स्यान्मृदुवायी नृलिङ्गकः ॥ २०१२ ॥ त्रिस्तु सम्बन्धिनि रतेः सौमिकस्तु त्रिषु स्मृतः । सोमयागभवे स्त्री तु सौमिकी याज्ञिकैः स्मृता ॥ २०१३ ॥ इष्टौ स्याद् दीक्षणीयायां सौराष्ट्र तु स्त्रियामियम् । सौराष्ट्रदेशविख्याते मृद्भेदे हि यदाह्वयः || २०१४ | आढकीति नपि त्वेतत् सौराष्ट्रं कांस्यसंज्ञके । लोहेऽथ हरितः पुंसि स्यान्मुद्गऋषिभेदयोः ॥ २०१५ ॥ पालाशवर्णे च त्रिस्तु तद्वत्यर्थे हि तत्र च । यदा तदा स्त्रियां वृत्तिर्हरिता हरिणीति च ॥ २०१६ ॥ द्वे तु सिंहेऽथ हरिता हरेः स्त्री भावकर्मणोः । हरिणस्तु द्वयोर्ज्ञेयस्ताम्रवर्णमृगेऽथ सा ॥ २०१७ ॥ प्रतिमायां हिरण्मय्यां हरिणी स्त्री तथैव सा । चारुत्रिया च कथिता रभसेन हरिण्यसौ । २०१८ ॥ अत्यष्टिच्छन्दासे ज्ञेया वृत्तभेदेऽथ कीर्तिता । पूर्व हरितशब्दे हि स्त्र्यर्थ वर्णे तु पाण्डुरे ।। २०१९ ॥ पुमांस्तद्वति तु त्रि स्यात् तत्र स्त्र्यर्थे कथं भवेत् । अन्तोदात्ततया (डीपा न हि भा) व्यमसंशयम् ॥। २०२० ॥ हरिणे (त्रीन ? ङीष) जन्त ( स्वाश्चित् ) खरोऽन्तेऽस्य हि स्थितः । • उदात्तो द्वे तु हर्यक्षः सिंहे वैश्रवणे तु ना || २०२१ ॥ त्रिः पुनः कपिलाक्षेऽथ ह (र्ष १) लो ना बुधग्रहे । द्वे पुनः शिल्पिाने मृगे भेद्यलिङ्गं तु कामिनि । २०२२ ॥
हर्षशीले हासशीले हरणं तु नपुंसकम् ।
नाट्यप्रसिद्धे करणसंज्ञे चेष्टान्तरे तथा ॥ २०२३॥
•
$ 'अथ हर्बलः । बुधः' (पृ. १९ श्लो. ३२) इति, 'हर्षुलो मृगकामिनोः' (पृ. २६४. को. १३) इति च वैजयन्ती ।