________________
२२२
नानार्णवसंक्षेपे इत्याह रभसो ना तु मृदाकुः पावके मतः। गोत्रकृत्यृषिभेदे च शकुनौ तु द्रूयोरयम् ॥ २००० ॥ की तु तोये सेवनं तु क्लीबं स्यात् स्यूतिसेवयोः । अना तु सेवयत्यर्थे सेवना सेवकः पुनः ॥ २००१॥ स्यूते प्रसेवसंज्ञे ना त्रि तु सेवितरि स्मृतः । सेनानीस्तु पुमान् स्कन्दे त्रि तु सेनापतौ स्मृतः ॥ २००२ ॥ स्वेदनी तु लियां कन्दुसंज्ञमाण्डे नपि त्वदः । स्विनौ स्यात् खेदनं नप्त्री पुनः स्यात् स्वेदना तथा ॥ २००३ ॥ भर्षे स्वेदयतेरनी पुनः स्यालवणोत्तमे । सैन्धवं पुंसि तु प्राहु(मन्तस्तज्जयद्रथे ॥ २००४ ॥ द्वे त्वश्वेऽश्वप्रभेदे च सिन्धुदेशजमानुषे । क्ली तु वस्त्रे च जाले च राष्ट्र चाह त्रिषु त्वयम् ॥ २००५ ॥ सिन्धुसम्बन्धिनि द्वे तु सैरिन्ध्रो मानुषान्तरे। . दस्योरायोगवीजाते सैरिंन्धी तु स्त्रियामियम् ॥ २००६ ॥ परवेश्मस्थिता या स्त्री स्ववशा शिल्पकारिका । तस्यामथाहं रभसो नामार्थज्ञानकोविदः ॥ २००७ ।। तां खीमतल्लिकायां च सैकतं तु त्रिषु स्मृतम् । सिकतावृति ना तु स्यात् पुलिने सिकतामये ॥ २००८ ॥ सैरिकस्तु पुमान् खर्गे त्रिस्तु सीरस्य योगिनि । ........ सीरस्य वोढर्यपि च स्रोतस्वी त्वभिधेयवत् ॥ २००९॥ . सोतोयुक्त स्त्रियां तु स्यान्नद्यां मोतस्विनीत्यथ । सौवीर कालिके स्रोतोजने बदरिकाफले ॥ २०१०॥ पुमास्तु गोपघोण्टायां सौवीरास्तु नृभूमनि । नीवृद्धेदेऽथ सौरभ्यं सौगन्ध्ये गुणगौरवे ॥ २०११ ।।