________________
२२१
ध्यक्षरकाण्ड नानालिङ्गाध्यायः। ग्रीवायां शोभनायां स्खी बहुव्रीहौ तु भेद्यवत् । ..... सुगन्धिस्तु पुमान् सूक्ष्म + + + + + + + के ॥ १९८८ ॥ वास्तुदेवविशेषे च + + + + + + श्रुतः । कलमाले च गन्धे च तत्र यो प्राणतर्पणः ।। १९८९ ॥ त्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः। + + + + + वही स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥ रभसश्चम्पके जातिफले चापि बहु + + । +++ + + + + + भेद्यवच्छस्तपर्वते ॥ १९९१ ॥ सुमना तु स्त्रियां ज्ञेया मालत्यां कुसुमे पुनः।। स्त्रीभूग्नि स्यात् सुमनसखि तु स्याच्छुभचेतसि ॥ १९९२ ॥ . पण्डिते च द्वयोस्तु स्याद्.देवे की तु शुभे हृदि । मुमेधा तु स्त्रियां ज्ञेया ++++++++ ॥ १९९३ ॥ गृहस्योपरिभूमौ या स्थूणा तस्यामथ त्रिषु। .. सूचकः पिशुने हस्तमूभङ्गायैश्च बोधके ॥ १९९१ ॥ द्वे.तु श्वकोष्ठुकाकेषु सूचना तु न ना भवेत् । रभसस्त्वाह वृष्टौ च गन्धने च विचक्षणः ॥ १९९५ ॥ व्य थने + + + + + + + + + + + + + । + + + + + + + + + + + रभसस्त्विदम् ॥ १९९९ ॥ जन्मन्यप्याह सततं नृनपोराह पारदे । स्त्रियां तु स्यात् प्रसूतायां सूतका सतिकापि च ॥ १९९७ ॥ सृणीकस्त्वग्न्यशन्योर्ना सृणीका त स्त्रियामियम् । लालायां त्रिषु तून्मत्ते समरस्तु मृगान्तरे ॥ १९९८ ॥ द्वे त्रिस्तु गत्वरे + + मृगालस्तु पुमानयम् । दैत्यमेवे द्वयोः कोष्टौ (षड)*मरे तु स्त्रियामियम् ॥ १९९९ ॥ -
• 'शगाली वश्चके देखभेदे मा उमरे त्रियाम् ।' इति मेदिनी ।
.....