________________
२२०
नामार्थार्णवसंक्षेप मुलभं तु त्रिष्वयनलभ्ये ना तु द्विजन्मनाम् । विज्ञेयः पाकयज्ञामौ सुनीयस्तु पुमानयम् ॥ १९७६ ॥ पूर्व राजनि कस्मिंश्चित् कश्चित् त्वाह + + + + । + + + + + + + + + गभेदे यदाहयः ॥ १९७७ ॥ बीजपूर इति त्रिस्तु बहुव्रीहावथो पुमान् । सुपा! गर्दभाण्डाख्यपादपे सम्प्रकीर्तितः ॥ १९७८ ॥ मेरोरुत्तरविष्कम्भपर्वतेऽप्यथ भेद्यवत् । बहुव्रीहो सुगन्ध + + + + + + + + + ॥ १९७९ ॥
+++++ बायां च मुभिक्षा तु लियामियम् । . धातकीसंज्ञके वृक्षे त्रिस्त्वनान्येऽथ नप्यदः ॥ १९८० ॥
मुनालं रक्तकुमुदे बहुवीही तु भेद्यवत् । अथो लताड़+++++++++++ ॥ १९८१॥'.
+++ क्ष्यतनयनागराजविशेषयोः। सुराष्ट्र : पीतमुद्रे ना न स्त्री राष्ट्र हि शोभने ॥ १९८२ ॥ नीवृद्भदे तु भूग्नि सुराष्ट्राः पश्चिमोदधेः । समीपे सुरसा तु स्त्री महाजम्बूसमाख्यके ॥ १९८३ ॥ जम्बु + + + + + + + + + + + + + + । मुषेणस्तु पुमान् विष्णौ करमर्दाख्यपादपे ॥ १९८५ ॥ सुप्रीववैधेऽप्याहैन रमसो नप् प्रसूनके । करमर्दतरोः क्लीवं सुषेणा तु स्त्रियामियम् ॥ १९८५ ॥ कृष्णत्रिवृत्समाख्यायां लतायामथ सा खियाम् । सू + + + + + + + + + + + + + + + ॥ १९८९॥ वास्तुदेवविशेषे च कोष्ठश्रेणी हि पश्चिमे ।.. भारभ्य दक्षिणात् कोष्ठात् तृतीये तत्र यः स्थितः ॥ १९८७ ॥