________________
७८
मानार्थार्णवसंक्षेपे पार्वत्यां पूर्ववत् सादि नके शमुखो द्वयोः । अर्थलिङ्गसमासास्तु ज्ञेयाः पूर्ववदत्र च ॥ ९९८ ॥ शङकर्णस्तु पुंसि स्यात् पुराणप्रथिते मुनौ । विज्ञेयस्तु द्वयोरुष्ट्रे गर्दभेऽपि स्त्रियां पुनः ॥ ५९९ ॥ शङ्ककी प्रतोल्यां स्यात् परिधे लोहकीलिनि । शपालः पुनढे स्थाद् वर्षीकरफणामृताम् ॥ १० ॥ पइिंशतेरेकभेदे समासाद्यत्र पूर्ववत् । शश्शरीकस्तु पुष्पोख्ये द्वयोर्लाबाख्यपक्षिणि ।। ६०१॥ क्रिमौ च भेद्यलिङ्गस्तु विकलेन्द्रियजन्तुषु । शरीरजो ना मदने द्वे पुत्रे सादि पूर्ववत् ॥ ६०२ ॥ शयानकस्तु ना शैले द्वयोस्त्वजगरे तथा । कृकलासे शतधृतिः पुनः पुंसि बिरिश्चने ॥ १० ॥ पूर्ववत् स्यात् समासाद्यमथो शतभिषक् पुमान् । (गुदे !) दैवतनक्षत्रे तद्युक्ते काल एव च ॥ १०४ ॥ जाते तु तत्र त्रिलिजसमासाचत्र पूर्ववत् । शतपर्वा तु ना वेणी स्त्री दूर्वावचयोरपि ॥ १०५ ॥ कलम्ब्यां च बिसे तु क्ली सौणेयाख्ये च भेषजे । पूर्ववत् स्यात् समासादि शतमूर्घा पुनः पुमान् ॥ ६०६ ॥ बल्मीके पूर्ववत् सादि पुमांस्तु स्याच्छिवामियः । वसुभट्ट इति ख्याते स्थावरे सादि पूर्ववत् ॥ १० ॥ .. शिशुप्रियं तु कल्हारे सौगन्धिकमिति श्रुते । क्ली पूर्ववत् समासादि ना तु खङ्गे शिवङ्करः ॥ १०८ ॥ शिवकारिणि तु त्रि स्याच्छिपिविष्टः पुनः पुमान् । ईश्वरे खलतौ तु त्रिर्दुश्चर्मणि च निर्धने ॥ ६०९॥
१. 'घ' इ. च. पाठः.