________________
१३८
नानार्थार्णवसंक्षेपे रुक्म क्ली हेम्न्ययोभेदे तीक्ष्णसंज्ञे पुमान् पुनः । वक्षोविभूषणे निष्कसंज्ञे रुच्यस्तु ना स्मृतः ॥ ११११ ।। पाणिग्राहे रुचिकरे पुन(स्त्रीस्त्रि)रथ भूषणे । विलेपने च शण्डोऽथ रुम्रो ना सूर्यसारथौ ॥ १११२ ॥ विनाशे दर्शनीये तु त्रिर्द्वयोर्ब्राह्मणे स्मृतः । रुण्डो नृजातिभेदे द्वे वरुटीशूद्रसम्भवे ।। १११३ ॥ चतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे । रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११ ॥ देवभेदेषु मन्त्रेष्वप्येकेषु स्तोतरि त्रिषु । रुहा तु स्यान्नरि प्रावृट्काले प्रावृड्वनस्पतौ ॥ १११५ ॥ भूमौ तु रुहरी स्त्री स्यादथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुप्पु श्लोकशब्दयोः ॥ १११६ ॥ नाटके नाटकाद्येषु शुक्लकृष्णादिकेष्वपि । प्रन्थावृत्तौ च मृगजात्यन्तरे तु द्वयोरयम् ॥ १११७ ॥ रूपणे तु पुमान् रूपो रूप्यं तु क्ली विभूषणे । आहते हेमरजतद्वये रजत एव च ॥ १११८ ॥ त्रि तु प्रशस्तरूपेऽपि रूपणीयेऽथ रूक्षवाक् । ... निश्शरे दधनि क्लीबमोम्णि त्वप्यचिकणे ॥ १११९ ।। त्रिपु वृक्षे तु ना रूढः पुनः पुंसि यवे त्रि तु | कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ११२० ।। रेफस्तु पुंसि मूर्धन्यान्तःस्थावर्णे त्रि कुत्सिते । स्तोतर्यप्यथ रेणुः स्त्री हरेण्वाह्रयभेषजे ॥ ११२१ ॥ श्रीपुंसयोस्तु पांसौ स्यात् त्रसरेण्वष्टकेऽपि च । रोको रश्मौ पुमान् क्ली तु रन्धे रोहित् पुनर्नरि ॥ ११२२ ॥