SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ नानायनिवसपे नहमस्मीत्यूगुत्सने पुरुषस्य गतावपि । अथ योजनगन्धा स्याज्जानक्यां व्यासमातरि ॥ १० ॥ कस्तूर्या चाव कथिता कविमिर्वरवर्णिनी। बरशियां हरिदायामय स्याच्याकुलादनी ॥ ११ ॥ रोहिण्यां तोयपिप्पस्यां रोहिणी कटुरोहिणी। इति प्रसिद्ध भैषज्य स्वायतसुरसा वियम् ॥ १२ ॥ (भवेत् सामन्यौ तुलसीसंज्ञके च कठिारे । सितक्षेफालिकायामप्यथो दूत्यां शिरःसजि ॥१३॥ भवेत् सुरवतालीति शब्दोऽध्यायोऽप्यपूर्वयम् ॥ १३ ॥ इति पञ्चाक्षरकाले जीलिजाध्यायः । अथ पश्चाक्षरकाण्डे पुल्लियाध्यायः। भब पवारनरा अभिनिधान इत्यमुम् । विषाद् विसर्जनीये च वर्णमात्रेऽध्ययोभयोः ॥ १ ॥ उत्साहेऽध्यवसायः सा+++++++र:। सम्मत्सर इति के तमेद इति चापरे ॥ २॥ .. मस्थिसहाव इत्येष समूहेऽस्मा लसान्तरे। बखिमानिति विख्यातेऽप्यय स्यादाक्षणिः ॥ ३ ॥ पावके भास्करे च स्यावयोपवसंवध्वनिः । प्रामोपवासयोः कन्यवाहनस्त्वग्निमात्रके ॥१॥ ... 'स्वामिययेऽषानुवत्सरः' इति पाठः स्यात् । ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy