SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पञ्चाक्षरकाण्डे पुलिाध्यायः । पितॄणामपि वहौ स्यादथ स्वात् करपल्लवः । बाहौ किसख्याकारपाणौ, चाभ महेश्वरे ॥ १ ॥ खण्डे च परशौ खण्डपरशुः स्यात् तु केतके । मात्रे चामरपुष्पः स्यात् काशे च ज्योतिषांपतिः ॥ ६॥ अर्के चन्द्रेऽप्यथ तुलापुरूषः स्यादू बतान्तरे । पिण्याकाचामतक्राम्बुसक्तूनां भोजनात् क्रमात् ॥ ७ ॥ एकैकस्य त्र्यहं यत् स्यात् तुलायाः पुरुषे तथा । 'दशनोच्छिष्ट उच्छ्रासे चुम्बने दशनच्छदे ॥ ८ ॥ मातुर्मृतस्य जायायां संसक्ते दिधिषूपतिः । पुनर्व्वश्च धवेऽथ स्याद् वरुणस्य फले तथा ॥ ९ ॥ धूलीकदम्बोऽपि तरुविशेषे नीपसंज्ञके । स्यानागवारिकस्त्वेष गणस्थे हस्तिपालके ॥ १० ॥ परिवत्सरशब्दस्तु कैश्चित् सव्वत्सरे मतः । अन्यैस्तु तद्विशेषेऽथ तक्रेऽपि परमे रसे ॥ ११ ॥ विज्ञेयः परमरसः स्यात् तु पर्यनुयोगवाक् । अनुयोगेऽप्युपालम्भेऽप्यथ वहौ पुरन्दरे ॥ १२ ॥ प्राचीनवर्हिः शम्भौ तु शक्रे स्यान्मेघवाहनः । यक्षकर्दम इत्येष यक्षाणामपि कर्दमे ॥ १३ ॥ कर्पूरागरुकस्तूरीत कोलैः साधितेऽपि च । गन्धयुक्तिविशेषेऽन्ये कुङ्कुमं चात्र युञ्जते ॥ १४ ॥ उत्कण्ठे रणरणको वियोगे त्वाह सज्जनः । मदनेऽमरदत्तोऽमुमाचष्टे शब्दवित्तमः ॥ १९ ॥ श्रीतचम्पकशब्दोऽयं दीपदर्पणयोर्मतः । अथ स्यात् सर्वसन्नाहः सन्नद्धौ सर्ववर्मिणाम् ॥ १६ ॥ १. 'बोः स्मृतः ' ग. पाठः . 6
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy