________________
.. यक्षरकाण्डे नानालिङ्गाध्यायः। . आकरे च स्त्रियां पुंसि योगी तु नरि पादपे । नागरगाह्वये यावशूकाख्यलवणे त्रि तु ॥ १०७५ ॥ समाधिशीले संयोगशीले योगवति स्मृतः । योगिनी तु स्त्रियां शैलराजपुत्र्यामथ त्रिपु ॥ १०७६ ॥ यौनं स्याद् योनिसम्बन्धे क्ली गर्भाधानसंस्कृतौ । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ॥ १०७७ ॥ रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः । देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥ कषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः । लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ।। देवमारिषसंज्ञेऽथ कश्चिदन्यः स्म मन्यते । मांसेक्षुसुरशुक्तेषु नागे चेति पुमान् पैरे ॥ १०८० ॥ शण्डेऽप्याहू रसा तु बी दुर्वापातालभूमिपु । द्राक्षायामपि पाठायामथ रक्तं नपुंसकम् ॥ १८८१ ॥ रुधिरे कुङ्कुमे ताने स्रीपुप्पे रागवस्तुनि । पत्राङ्गाख्ये पुमांस्त्वेष रोहीतक इति श्रुते ॥ १०८२ ।। महीरुहप्रभेदे स्यात् तथा वर्णे च लोहिते । त्रि तु तद्रागवतोरनुरक्तेऽपि यत् पुनः ॥ १०८३ ॥ आपादितान्यवर्ण स्याद् वर्णात् तत्राप्यथो रथः । वेतसे स्यन्दने मुसि चक्रवाके न स द्योः ॥ १०८४ ॥ रथी तु गन्त्र्यां स्त्री रथ्या पुनः स्त्री रथसंहतौ । विशिखामार्गयोः स्यात् तु रथम्य त्रिपु वोढरि ॥ १०८५ ॥ तस्य स्वीये तद्धिते च रम्या तु रजनौ स्त्रियाम् । रमणीये त्रिषु रणः पुनः पुंशण्डयोयुधि ॥ १०८६ ॥
१. 'पो' ग, 'घो' टु. पाठ:. २. 'स्तु' ग. पाठः. ३. 'क' क. घ, 'क्ल' इ. पाठः. ४. 'पु' क. ख. घ. इ. पाठः.